मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ४, ऋक् ९

संहिता

तन्न॑स्तु॒रीप॒मध॑ पोषयि॒त्नु देव॑ त्वष्ट॒र्वि र॑रा॒णः स्य॑स्व ।
यतो॑ वी॒रः क॑र्म॒ण्य॑ः सु॒दक्षो॑ यु॒क्तग्रा॑वा॒ जाय॑ते दे॒वका॑मः ॥

पदपाठः

तत् । नः॒ । तु॒रीप॑म् । अध॑ । पो॒ष॒यि॒त्नु । देव॑ । त्व॒ष्टः॒ । वि । र॒रा॒णः । स्य॒स्वेति॑ स्यस्व ।
यतः॑ । वी॒रः । क॒र्म॒ण्यः॑ । सु॒ऽदक्षः॑ । यु॒क्तऽग्रा॑वा । जाय॑ते । दे॒वऽका॑मः ॥

सायणभाष्यम्

हेदेवत्वष्टः सृष्टिकर्तः विरराणः विशेषेणरममाणःत्वंअधानन्तरं नोस्मान् तुरीयंतारकं पोष यित्नुपोषकंतत्प्रसिद्धंरेतः विस्यस्वमोचय यतोविमोचनाद्वीरः स्त्ववान् कर्मण्यः कर्मसुकुशलः सुदक्षः सुबलः युक्तग्रावा अभिषवार्थग्रावयुक्तः सोमसुदित्यर्थः देवकामः देवान् क्रामयमानः पुत्रोजायते जायेत ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३