मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५, ऋक् २

संहिता

प्रेद्व॒ग्निर्वा॑वृधे॒ स्तोमे॑भिर्गी॒र्भिः स्तो॑तॄ॒णां न॑म॒स्य॑ उ॒क्थैः ।
पू॒र्वीरृ॒तस्य॑ सं॒दृश॑श्चका॒नः सं दू॒तो अ॑द्यौदु॒षसो॑ विरो॒के ॥

पदपाठः

प्र । इत् । ऊं॒ इति॑ । अ॒ग्निः । व॒वृ॒धे॒ । स्तोमे॑भिः । गीः॒ऽभिः । स्तो॒तॄ॒णाम् । न॒म॒स्यः॑ । उ॒क्थैः ।
पू॒र्वीः । ऋ॒तस्य॑ । स॒म्ऽदृशः॑ । च॒का॒नः । सम् । दू॒तः । अ॒द्यौ॒त् । उ॒षसः॑ । वि॒ऽरो॒के ॥

सायणभाष्यम्

नमस्यः पूज्योयोग्निः स्तोतॄणांस्तोमेभिः स्तोत्रैर्गीर्भिर्वाग्भिरुक्थैः शस्त्रैश्चप्रववृधेवृद्धिं प्राप्नोति दूतःदेवानांदूतः सःपूर्वीः बह्वीः ऋतस्यादित्यस्यसंदृशः दीप्तीः चकानः कामयमानः सन् उषसः विरोकेविरोचनेप्रातः कालेसमद्यौत् सम्यक् द्योतते इत् उपूरणौ ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४