मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५, ऋक् ४

संहिता

मि॒त्रो अ॒ग्निर्भ॑वति॒ यत्समि॑द्धो मि॒त्रो होता॒ वरु॑णो जा॒तवे॑दाः ।
मि॒त्रो अ॑ध्व॒र्युरि॑षि॒रो दमू॑ना मि॒त्रः सिन्धू॑नामु॒त पर्व॑तानाम् ॥

पदपाठः

मि॒त्रः । अ॒ग्निः । भ॒व॒ति॒ । यत् । सम्ऽइ॑द्धः । मि॒त्रः । होता॑ । वरु॑णः । जा॒तऽवे॑दाः ।
मि॒त्रः । अ॒ध्व॒र्युः । इ॒षि॒रः । दमू॑नाः । मि॒त्रः । सिन्धू॑नाम् । उ॒त । पर्व॑तानाम् ॥

सायणभाष्यम्

इयमृक् अग्निंसर्वात्मकत्वेनस्तौति यद्यदासमिद्धोग्निः तदामित्रोभवतिसूर्योभवति मित्रएवसन् होताभवति वरुणोभवति जातवेदाः जातप्रज्ञः समित्रः अध्वर्युर्भवति दमूनाःदानमनाः दान्त मनावासएवइषिरः प्रेरकोवायुर्भवति उतअपिच सिन्धूनांनदीनां पर्वतानांचमित्रः सहायो भवति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४