मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५, ऋक् ५

संहिता

पाति॑ प्रि॒यं रि॒पो अग्रं॑ प॒दं वेः पाति॑ य॒ह्वश्चर॑णं॒ सूर्य॑स्य ।
पाति॒ नाभा॑ स॒प्तशी॑र्षाणम॒ग्निः पाति॑ दे॒वाना॑मुप॒माद॑मृ॒ष्वः ॥

पदपाठः

पाति॑ । प्रि॒यम् । रि॒पः । अग्र॑म् । प॒दम् । वेः । पाति॑ । य॒ह्वः । चर॑णम् । सूर्य॑स्य ।
पाति॑ । नाभा॑ । स॒प्तऽशी॑र्षाणम् । अ॒ग्निः । पाति॑ । दे॒वाना॑म् । उ॒प॒ऽमाद॑म् । ऋ॒ष्वः ॥

सायणभाष्यम्

ऋष्वोदर्शनीयोग्निः वेःगंत्र्याः सर्वव्याप्तायाः रिपोभूम्याः प्रियंअग्रं प्रथमंपदंस्थानं पाति रक्षति यह्वोमहान् सूर्यस्यचरणंचरत्यत्रेतिचरणमन्तरिक्षंपाति नाभानाभौ अन्तरिक्षस्यमध्ये सप्तशीर्षाणंमरुद्गणं पातिदेवानां उपमादं उपमादकं यज्ञंपातिरक्षति ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४