मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५, ऋक् ७

संहिता

आ योनि॑म॒ग्निर्घृ॒तव॑न्तमस्थात्पृ॒थुप्र॑गाणमु॒शन्त॑मुशा॒नः ।
दीद्या॑न॒ः शुचि॑रृ॒ष्वः पा॑व॒कः पुनः॑पुनर्मा॒तरा॒ नव्य॑सी कः ॥

पदपाठः

आ । योनि॑म् । अ॒ग्निः । घृ॒तऽव॑न्तम् । अ॒स्था॒त् । पृ॒थुऽप्र॑गानम् । उ॒शन्त॑म् । उ॒शा॒नः ।
दीद्या॑नः । शुचिः॑ । ऋ॒ष्वः । पा॒व॒कः । पुनः॑ऽपुनः । मा॒तरा॑ । नव्य॑सी॒ इति॑ । क॒रिति॑ कः ॥

सायणभाष्यम्

उशानः कामयमानोग्निः घृतवन्तं दीप्तिमन्तंपृथुप्रगाणंपृथुगीतिं उशन्तंकामयमानंयोनिंस्थान मायतनं आअस्थात् आतिष्ठति दीद्यानोद्योतमानः शुचिर्दर्शनीयः शुद्धोवा ऋष्वोमहान् पावकः अन्येषांशोधयिताग्निः मातरामातरौद्यावापृथिव्यौपुनःपुनःनव्य सीनवतरे कः करोति ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५