मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५, ऋक् ११

संहिता

इळा॑मग्ने पुरु॒दंसं॑ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध ।
स्यान्न॑ः सू॒नुस्तन॑यो वि॒जावाग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे ॥

पदपाठः

इळा॑म् । अ॒ग्ने॒ । पु॒रु॒ऽदंस॑म् । स॒निम् । गोः । श॒श्व॒त्ऽत॒मम् । हव॑मानाय । सा॒ध॒ ।
स्यात् । नः॒ । सू॒नुः । तन॑यः । वि॒जाऽवा॑ । अ॒ग्ने॒ । सा । ते॒ । सु॒ऽम॒तिः । भू॒तु॒ । अ॒स्मे इति॑ ॥

सायणभाष्यम्

पूर्वंव्याख्याता ॥ ११ ॥

प्रकारवइत्येकादशर्चंषष्ठंसूक्तंवैश्वामित्रमाग्नेयं प्रकारवइत्यनुक्रान्तत्वात् प्रातरनुवाकाश्विन शस्त्रयोःसूक्तविनियोगःपूर्वसूक्तएवप्रत्यग्निरुषसस्त्रीणीत्यनेनोक्तः आद्याग्नेयेपशौहविषोयाज्या सूत्रितंच—प्रकारवोमननावच्यमानाएकाचेतत्सरस्वतीनदीनामिति ऎभिरग्नइतिपात्नीवतग्रहस्य याज्या सूत्रितंच—आग्निध्रः पात्नीवतस्ययजत्यैभिरग्नेसरथंयाह्यर्वाङितीति

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५