मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ७, ऋक् १

संहिता

प्र य आ॒रुः शि॑तिपृ॒ष्ठस्य॑ धा॒सेरा मा॒तरा॑ विविशुः स॒प्त वाणी॑ः ।
प॒रि॒क्षिता॑ पि॒तरा॒ सं च॑रेते॒ प्र स॑र्स्राते दी॒र्घमायु॑ः प्र॒यक्षे॑ ॥

पदपाठः

प्र । ये । आ॒रुः । शि॒ति॒ऽपृ॒ष्ठस्य॑ । धा॒सेः । आ । मा॒तरा॑ । वि॒वि॒शुः॒ । स॒प्त । वाणीः॑ ।
प॒रि॒ऽक्षिता॑ । पि॒तरा॑ । सम् । च॒रे॒ते॒ इति॑ । प्र । स॒र्स्रा॒ते॒ इति॑ । दी॒र्घम् । आयुः॑ । प्र॒ऽयक्षे॑ ॥

सायणभाष्यम्

वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे ।
यन्नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम् ॥
यस्य निश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

शितिपृष्ठस्य नीलपृष्ठस्य धासेः सर्वस्य धारयितुरग्नेः ये रश्मयः प्र आरुः प्रकर्षेणोद्गच्छन्ति ते रश्मयः मातरा मातरौ द्यावापृथिव्यौ आ विविशुः सर्वतः प्रविष्टाः । सप्त सर्पणस्वभावाः वाणीः वननीया निदिश्चाविविशुः । परिक्षिता परितो वर्तमाने पितरा पितरौ द्यावापृथिव्यौ तेनाग्निना सं चरेते सम्यक् व्यवहरतः । तथा प्रयक्षे प्रकर्षेण युष्टुं दीर्घमायुः अग्नेश्चिरं जीवनं प्रभूतमन्नं वा प्र सर्स्राते प्रसारयतः । संपादयत इत्यर्थः । यद्वा द्यावापृथिव्यौ प्रयक्षे प्रकर्षेण सततं युष्टुं यजमानस्य दीर्घमायुः संपादयतः ॥ प्र । निपातत्वेनाद्युदात्तः । तस्य छन्दसि ‘व्यवहिताश्च” इति आरुरित्यनेन संबन्धः । आरुः । ‘ऋ गतौ’ । लिट्युसि रूपम् । यद्वृत्तयोगादनिघातः । प्रत्ययस्वरः । शितिपृष्ठस्य । पृष्ठशब्दस्थकूप्रत्ययान्तोऽन्तोदात्तः । ‘शितेर्नित्याबह्वज्बहुव्रीहावभसत्’ (पा. सू. ६.३.१३८) इत्युत्तरपदप्रकृतिस्वरत्वम् । धासेः । ‘डुधाञ् धारणपोषणयोः” । ‘धेट् पाने’ वा । तस्मात् कर्तर्यौणादिकः सिः । प्रत्ययस्वरः । मातरा । ‘नप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृमातृपितृजामातृदुहितृ’ ९उ.सू.३.१५३) इति तृजन्तत्वेन निपातनादन्तोदात्तः । ‘ऋतो डिं’ ९पा. सू. ७.३.११०) इति गुणः । ‘सुपां सुलुक्’ इति सुपो डादेशः । विविशुः । ‘विश प्रवेशने’ । लिटि ‘असंयोगाल्लिट्कित्’ इति किद्वद्भावाद्गुणाभावः । निधातः । सप्त । ‘सृप्लृ गतौ’ । ‘सप्तशूभ्यां तद् च ९उ.सू.१.१५५) इति सपेर्विधियमानः कनिन् तुडागमश्च बाहुलकादेतस्यापि भवति । ॠकारस्याकारश्च । नित्त्वेऽपि व्यत्ययेनान्तोदात्तत्वम् । परिक्षिता । ‘क्षि निवासगत्योः’ । ‘किप् च’ इति किप् । पित्त्वात तुगागमः । प्रादिसमासः । कृदुत्तरपदप्रकृतिस्वरत्वम् । ‘सुपां सुलुक्’ इति सुपो डादेशः । चेरेते । ‘चर गतिभक्षणयोः’ । संपूर्वाच्चरतेः ‘समस्तृतीयायुक्तात्’ (पा.सू.१.३.५४) इत्यात्मनेपदम् । निधातः । सर्स्राते । ‘सृगतौ’ । अयमन्तर्भावितण्यर्थः । रेफ्ल्श्छान्दसः । ‘ईदूदेत् ’ इतिप्रगृह्यसंञा । निधातः । आयुः । इण् गतौ । उसिन्नित्यनुवृत्तौ एतेणिच्चेत्युसिन् णित्त्वाद्वृद्धिः । नित्वादाद्युदात्तः प्रयक्षे यज देवपूजासंगतिकरणदानेष्वित्यस्मात्तुमर्र्थे सेन्प्रत्ययः । प्रदिसमासः । कृदुत्तरपदप्रकृतिस्वरत्वम् । कृन्मेजंत इत्यव्ययसंज्ञायां अप्ययादाप्सुप इति सुपो लुक् ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः