मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ७, ऋक् २

संहिता

दि॒वक्ष॑सो धे॒नवो॒ वृष्णो॒ अश्वा॑ दे॒वीरा त॑स्थौ॒ मधु॑म॒द्वह॑न्तीः ।
ऋ॒तस्य॑ त्वा॒ सद॑सि क्षेम॒यन्तं॒ पर्येका॑ चरति वर्त॒निं गौः ॥

पदपाठः

दि॒वक्ष॑सः । धे॒नवः॑ । वृष्णः॑ । अश्वाः॑ । दे॒वीः । आ । त॒स्थौ॒ । मधु॑ऽमत् । वह॑न्तीः ।
ऋ॒तस्य॑ । त्वा॒ । सद॑सि । क्षे॒म॒ऽयन्त॑म् । परि॑ । एका॑ । च॒र॒ति॒ । व॒र्त॒निम् । गौः ॥

सायणभाष्यम्

वृष्णः कामानां वर्षितुरग्नेरश्वा वाहनरूपा रोहिता दिवक्षसो दिवं व्यापरिवर्तमाना धेनवोऽग्नेः प्रीणयित्र्यो भवंति । सोऽयमग्निर्मधुमत् माधुर्योपेतमुदकं वहंतीर्देविर्द्योतनशीला नदीरातस्थौ । आतिष्ठति । प्राप्नोतीत्यर्थः । गोशब्दो माध्यमिकवाग्वाचे माध्यमिकां वाचमिति नैरुक्ता इत्यभिधानात् । एका गौः काचिदुक्तविधा वाक् ऋतस्योदकस्य सदसि स्थानेऽन्तरिक्षे क्षेमयंतं क्षेममावासमिच्छंतं वर्तनिं ज्वलाः प्रवर्तयंतं त्वा हे अग्ने त्वां परिचरति । सेवते ॥ दिवक्षसः । अक्षू व्याप्तौ । दिवं व्याप्न्य्वंतीति दिवक्षसः । वक्ष शोषे । रोषार्थोऽप्ययं धातुरत्र व्याप्तौ वर्तते । दिवं वक्षंति व्याप्नुवंतीति । असुन्नित्यसुन् प्रत्ययः । लोपो व्योर्वलीति वलोपः । कृदुत्तरपदप्रकृतिस्वरत्वम् । धेनवः । नुरित्यनुवृत्तौ धेट इच्चेति अनुप्रत्ययः । इकारस्य गुणः । प्रत्ययस्वरः । वृष्णः । वृषसेचने । कनिन्युवृषितक्षिराजीत्यादिना कनिन् । कित्त्वद्गुणाभावः । नित्त्वादाद्युदात्तः । अश्वाः । अशू व्याप्तौ । अशिप्रषिलटिकणीत्यादिना क्वन् । नित्त्वादाद्युदात्तः । तस्थौ । ष्ठा गतिनिवृत्तौ । छंदसि लुङ्ल ङ्लिट इति वर्तमाने लित् । अत औ णल इत्यौकारः । निघातः । मधुमत् । निदित्यनुवृत्तौ फलिपाटिनमिमनिजनामित्यादिना मनेरुप्रत्ययः । तत्सन्नियोगेन नकारस्य धकारः नित्त्वादाद्युदात्तः । त्वा । यष्छच्छब्दस्य द्वितीयैक वचनांतस्य त्वामाविति त्वादेशः । अनुदात्तश्च । क्षेमयंतम् । क्षि निवासगत्योः । अर्तिस्तुसुहुसृधृक्षीत्यादिना मन् । क्षेममावासमात्मन इच्छंतम् । सुप आत्मनः क्यजिति कृच् । क्यचि जेतीत्वं अकृत्सार्वधातुकयोर्दीर्घ इति दीर्घत्वं च न छंदस्य पुत्रस्येति प्रतिषिध्यते । क्यचश्चित्त्वादंतोदात्तः । तदंताच्छतृप्रत्ययः । तप् । तपः पित्त्वादनुदात्तत्वं शतुश्च सार्वधातुकस्वरेण । तयोः क्यचा सहैकादेशे कृते ऎकादेश उदात्तेनोदात्त इत्येकादेश उदात्तः । अम् । सुप्त्वादनुदात्तः । उदात्तादनुदात्तस्येत्यमः स्वरितत्वम् । एका । इण् गतौ । इण्छीकापेत्यादिना कन् । तदंतादाप् । नित्स्वरः । वर्तनिम् । वृतु वर्तने । अंतर्भावितण्यर्थः । वृतेश्च (उ २-१०७) इत्यनिः गुणः । व्यत्ययेनांतोदात्तत्वम् । गौः । ग्म्लृगतौ गमेर्डोः (उ २-६७) इति डो प्रत्ययः । डित्त्वाट्टिलोपः । गोतो णिदिति सुपोणित्त्वाद्वृद्धिः । प्रत्ययस्वरः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः