मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ७, ऋक् ४

संहिता

महि॑ त्वा॒ष्ट्रमू॒र्जय॑न्तीरजु॒र्यं स्त॑भू॒यमा॑नं व॒हतो॑ वहन्ति ।
व्यङ्गे॑भिर्दिद्युता॒नः स॒धस्थ॒ एका॑मिव॒ रोद॑सी॒ आ वि॑वेश ॥

पदपाठः

महि॑ । त्वा॒ष्ट्रम् । ऊ॒र्जय॑न्तीः । अ॒जु॒र्यम् । स्त॒भु॒ऽयमा॑नम् । व॒हतः॑ । व॒ह॒न्ति॒ ।
वि । अङ्गे॑भिः । दि॒द्यु॒ता॒नः । स॒धऽस्थे॑ । एका॑म्ऽइव । रोद॑सी॒ इति॑ । आ । वि॒वे॒श॒ ॥

सायणभाष्यम्

उर्जयंतीरबलं बलिनं कुर्वंत्यो वहतो वहनपरा नद्यो महि महांतम् त्वाष्ठ्रं त्वष्ट्रुः सुतमजुर्यं जरयितुमनर्हं स्तभूयमानं लोकानां स्तंभनं धारणमिच्छंतमग्निं वहंति । धारयंति । सधस्थेऽपां समीपेंऽगेभिरवयवैर्दिद्युतानो दीप्यमानः सन् अग्नी रोदसी द्यावा पृथिव्यौ व्याविवेश । विविधं प्रविष्टवान् । रोदस्योर्दृष्टांतः । एकामिव । यथा पुमानेकां स्त्रियं प्रविशति । तद्वत् ॥ त्वाष्ट्रम् । त्वष्टुरपत्यमित्यर्थे तस्यापत्यमित्यण् । प्रत्ययस्वरः । स्तभूयमानम् । स्तुभु स्तंभनम् । तदिच्छंतम् । सुप आत्मनः क्यच् । अकृत्सार्वधातुकयोरिति दीर्घः । तदंताद्व्यत्ययेन शानच् । अकारांतत्वादाने मुक् । शानचोलसार्वधातुकस्वरेणातुदात्तत्वे कृते क्यजंताद्धातुस्वरः शिष्यते । अंगेभिः । बहुलं चंदसीति भिस ऐसादेशाभावः । बहुवचने झल्येदित्येत्वम् । दिद्युशानः । द्युत दीप्तौ । छंदसि लिट् । तस्य कानजादेश । द्विर्वचनं हलादिशेषे कृते द्यु इत्यसाभ्यासस्य द्युतिस्य्व्व्प्योः संप्रसारनम् । पा. ७-४-६७ । इति संप्रसारणम् । संप्रसारणाच्चेति पूर्वरूपत्वम् । चित्त्वादंतोदात्तत्वम् । एकामिव । इवेन विभक्त्यलोपः पुर्व पदप्रकृति स्वरत्वं चेति वचनात्पूर्वपदप्रकृतिस्वरः । विवेश विश प्रवेशन इत्यस्माल्लिटि रूपम् । निघातः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः