मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ७, ऋक् ९

संहिता

वृ॒षा॒यन्ते॑ म॒हे अत्या॑य पू॒र्वीर्वृष्णे॑ चि॒त्राय॑ र॒श्मयः॑ सुया॒माः ।
देव॑ होतर्म॒न्द्रत॑रश्चिकि॒त्वान्म॒हो दे॒वान्रोद॑सी॒ एह व॑क्षि ॥

पदपाठः

वृ॒ष॒ऽयन्ते॑ । म॒हे । अत्या॑य । पू॒र्वीः । वृष्णे॑ । चि॒त्राय॑ । र॒श्मयः॑ । सु॒ऽया॒माः ।
देव॑ । हो॒तः॒ । म॒न्द्रऽत॑रः । चि॒कि॒त्वान् । म॒हः । दे॒वान् । रोद॑सी॒ इति॑ । आ । इ॒ह । व॒क्षि॒ ॥

सायणभाष्यम्

देव देदीप्यमाना होतर्देवानामाह्वातः हे अग्ने महे महतेऽथाय सर्वानप्यतिक्रम्य वर्तमानाय चित्राय नानाविधवणाय । यद्वा चित्राय देवैश्चायनीयाय पूज्याय । वृष्णे कामानां वर्षित्रे तुभ्यं त्वदर्थं पूर्वीः प्रभूताः सुयामा अतिशयेन विस्तृता रश्मयः सर्वतो व्याप्ता ज्वाला वृषयन्ते । वृषेमचरन्ति । सेचका इव भवन्ति होतारो ज्वालाभिः समिद्धमग्निं दृष्ट्वा सोमाज्यपयः प्रभृतीनि हवींषि तत्र प्रक्षिपन्तीति ज्वालानां वृषत्वं यद्वा षष्ट्यर्थे चतुर्थी । तथा च महतोऽत्यस्य चित्रस्य वृय्ष्णोऽग्नेर्बहवो रश्मयो वृषेवाचरन्ति । वृष्ट्युत्पादनद्वारा पर्जन्यवदाचरन्तीत्यर्थः अपि च । मन्द्रतरो यजमानस्य मादयितृतमश्चिकित्वान् ज्ञानोपेतः स त्वं महो महतः पूज्यान् यष्टव्यान् देवान् रोदसी द्यावापृथिव्यौ चेह वैदिकेऽस्मिन्कर्मण्यावक्षि । आवह । वृषायंते । उपमानादित्यनुवृत्तौ कर्तु क्यङ् सलोपश्चेति क्यङ् । अकृत्सार्वधातुकयोरिति दीर्घः । पादादित्वान्न निघातः । धातुस्वरः । महे । अकारतकारयोर्लोपश्छान्दसः । बृहन्महतोरिति विभक्तेरुदात्तत्वम् । पूर्वीः । पॄ पालनपूरणयोरित्यस्मात् कुरित्यनुवृत्तौ पॄभिदिव्यधिग्धीत्यादिना कुप्रत्ययः । कित्त्वद्गुणप्रतिषेधे उदोष्ठ्यपूर्वस्येत्युत्त्वम् । उरण् रपरः । तस्माद्वोतो गुणवचनादिति ङीष् । यणादेशे कृते हलि चेति दीर्घः । वा छंदसीति सवर्णदीर्घः । रश्मयह् । अशू व्याप्तौ । अश्नुवते सर्वं जगदिति मिरित्यनुवृत्तौ अश्नोते रश्च । उ. ४-४६ । इति विप्रत्ययो रशादेशश्च । प्रत्ययस्वरः । सुमयाः । यमनं यामः । भावे घङ् । बहुव्रीहौ नङ् सुभ्यामित्युत्तरपदान्तोदात्तत्वम् । देव । अपादादाविति पर्युदासात्षाष्ठिकमाद्युदात्तत्वम् । होतः । ह्वयतेस्ताच्छीलिकस्तृन् । बहुलं छंदसीति संप्रसारणम् । अपादाद्यामन्त्रितत्वान्निन्नुम् । तरपः पित्त्वादनुदात्तेत्वे रक्प्रत्ययस्वरह् । वक्षि । वह प्रापण इत्यस्य बहुलं छन्दसीति शपो लुक् । टत्वकत्वषत्वानि । निघातः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः