मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ८, ऋक् ६

संहिता

यान्वो॒ नरो॑ देव॒यन्तो॑ निमि॒म्युर्वन॑स्पते॒ स्वधि॑तिर्वा त॒तक्ष॑ ।
ते दे॒वास॒ः स्वर॑वस्तस्थि॒वांसः॑ प्र॒जाव॑द॒स्मे दि॑धिषन्तु॒ रत्न॑म् ॥

पदपाठः

यान् । वः॒ । नरः॑ । दे॒व॒ऽयन्तः॑ । नि॒ऽमि॒म्युः । वन॑स्पते । स्वऽधि॑तिः । वा॒ । त॒तक्ष॑ ।
ते । दे॒वासः॑ । स्वर॑वः । त॒स्थि॒ऽवांसः॑ । प्र॒जाऽव॑त् । अ॒स्मे इति॑ । दि॒धि॒ष॒न्तु॒ । रत्न॑म् ॥

सायणभाष्यम्

हे यूपा देवयन्तो देवान्कामयमाना नरः कर्माणां नेतारोऽध्वर्य्वादयो यान्वो यान्युष्मान्निमिम्युः । अवटेषु प्रचिक्षिपुः । वा आपि च हे वनस्पते स्वधितिः परशुस्त्वदीयान्यूपांस्ततक्ष चिच्छेद देवासो दीप्यमानाः स्वरवः । स्वरुशब्दः स्वशकलवाची । त्द्वन्तः । लुप्तमत्वर्थीयः । तस्थिवांसस्तिष्ठन्तस्ते तादृशा यूपा आस्मे अस्मै यजमानाय प्रजावत् अपत्यसहितं रत्नमुत्तमं धनं दिदिह्षन्तु । धारयन्तु । प्रयच्छन्त्वित्यर्थः ॥ निमिय्मुः । डुमिञ् प्रक्षेपण इत्यस्य लिट्युसि असंयोगाल्लिट् किदिति किद्वद्भ्रावाद्गुणाभावः । यद्वृत्तयोगादनिघातः । सति शिष्टः स्वरो बलीयानिति वचनात्प्रत्ययस्वरः । स्वधितिः । स्वशब्दोपपदाद्धा धारण इत्यस्मात् क्तिन् । स्वा स्वकीया निशितधारा धीयते प्रक्षिप्येतेऽनेनेति स्वधितिः खड्गः । ततक्ष । तक्षू त्वक्षू तनूकरण इत्यस्माल्लिटि णलि रूपादनिघातः । लितीति प्रत्ययात्पूर्वस्योदात्तत्वम् । स्वरवः । स्वृ शब्दोपतापयोरित्यस्मान्निदित्यनुवृत्तौ शॄस्वृस्निहित्रपीत्यादिना उ प्रत्ययः । नित्त्वादाद्युदात्तः । तस्थिवांसः । ष्ठा गतिनिवृत्तावित्यस्माच्छन्दसि लिट् । तस्य क्वसुः । वस्वेकाजाद्घसामितीडागमः । प्रत्ययस्वरः । प्रजावत् । जनीप्रादुर्भाव इत्यस्मादुपसर्गे च संज्ञायामिति डः । ततष्टाप् । तदस्यास्तीति मतुप् । तस्य पित्त्वादनुदात्तत्वम् । एकादेशस्वरः । आस्मे । आस्मच्छब्दस्य सुपां सुलुगिति शे आदेशः । दिधिषन्तु । धिष धारणे । जुहोत्यादिः । निघातः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः