मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ८, ऋक् ७

संहिता

ये वृ॒क्णासो॒ अधि॒ क्षमि॒ निमि॑तासो य॒तस्रु॑चः ।
ते नो॑ व्यन्तु॒ वार्यं॑ देव॒त्रा क्षे॑त्र॒साध॑सः ॥

पदपाठः

ये । वृ॒क्णासः॑ । अधि॑ । क्षमि॑ । निऽमि॑तासः । य॒तऽस्रु॑चः ।
ते । नः॒ । व्य॒न्तु॒ । वार्य॑म् । दे॒व॒ऽत्रा । क्षे॒त्र॒ऽसाध॑सः ॥

सायणभाष्यम्

अधि क्षमि क्षमायां भूमौ वृक्णासः परुशुना च्छिन्ना ये यूपाः । यतस्रुच इति ऋत्विग्वाची यतस्रुचो मरुत इति ऋत्विङ्नामसु पठितत्वात् । यताः स्रुचो यैस्ते यतस्रुचः । तैर्यत्विग्भिर्निमितासोऽवटेषु नितरां प्रक्षिक्ताः क्षेत्रसाधसः क्षेत्रस्य यज्ञस्य साधकाः । यथा क्षेत्रं सस्यादिद्वारा फलं प्रयच्छति तथा यज्ञो७प्यपूर्वद्वारा स्वर्गादि फलं ददातीति क्षेत्रं यज्ञः । एवं विधास्ते यूपानोऽस्मदीयं वार्यं वारणीयं सम्भजनीयं हविर्देवत्रा देवेषु व्यन्तु । गमयन्तु । अस्मदीयं हविर्देवाधीनं कुर्वन्त्वित्यर्थः । कृक्णासः । ओव्रश्चूछेदन इत्यस्य निष्ठायां यस्य विभाषेतीट् प्रतिषेधः । कित्त्वद्ग्रहिज्यावयित्यादिना सम्प्रसारणम् । ओदितश्चेति निष्ठानत्वम् । क्शमि । आतो धातोरित्यत्र अत इति योगविभागादाकारलोपः । निमितासः । डुमिञ् प्रक्षेपणी । कर्मणि क्तः । गतिरनन्तर इति पूर्वपद प्रकृतिस्वरत्वम् । यतस्रुचः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः । व्यन्तु । इण् गतावित्यस्य लोटि रूपम् । इकारलोपश्छान्दसः । अयमन्तर्भावितण्यर्थः । वार्यम् । वृङ् सम्भक्तावित्यस्मादृहलोर्ण्यदिति कर्मणि ण्यत् । ईडवन्दवृशंसदुहेत्यादिनाद्युदात्तत्वम् । देवत्रा त्रेत्यनुवृत्तौ देवमनुष्यपुरुपुरुमर्त्येभ्य इत्यादिनाधिकरणे त्राप्रत्ययः । क्षेत्रसाधसः । राध साध संसिद्धावित्यस्मादौणादिकोऽसुन् । कृदुत्तरपदप्रकृतिस्वरः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः