मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ८, ऋक् ८

संहिता

आ॒दि॒त्या रु॒द्रा वस॑वः सुनी॒था द्यावा॒क्षामा॑ पृथि॒वी अ॒न्तरि॑क्षम् ।
स॒जोष॑सो य॒ज्ञम॑वन्तु दे॒वा ऊ॒र्ध्वं कृ॑ण्वन्त्वध्व॒रस्य॑ के॒तुम् ॥

पदपाठः

आ॒दि॒त्याः । रु॒द्राः । वस॑वः । सु॒ऽनी॒थाः । द्यावा॒क्षामा॑ । पृ॒थि॒वी । अ॒न्तरि॑क्षम् ।
स॒ऽजोष॑सः । य॒ज्ञम् । अ॒व॒न्तु॒ । दे॒वाः । ऊ॒र्ध्वम् । कृ॒ण्व॒न्तु॒ । अ॒ध्व॒रस्य॑ । के॒तुम् ॥

सायणभाष्यम्

सुनीथा यज्ञस्य सुष्ठु नेतार आदित्या द्वादशादित्या रुद्रा एकादशरुद्रा वसवोऽष्टौ वसवः । यद्वा सुष्ठुनीथाः सुष्टुतयः । स्तुत शस्त्राणि निथानि चोक्थ्यामदानि च । ऐ. ब्रा. २-३८ । इति हि श्रूयते । द्यावाक्षामा द्यावापृथिव्यौ । पृथिवी । सुब्व्यत्ययः । पृथु विस्तीर्णमन्तरिक्षं च । सजोषस एते सर्वे देवा ऐकमत्येन परस्परं संगता भूत्वेममस्मदीयं यज्ञमवन्तु । रक्षन्तु । किञ्च । अध्वरस्य यज्ञस्य केतुं ध्वजभूतं प्रज्ञापकं नेमं यूपमूर्ध्वं कृण्वन्तु । उच्छ्रितं कुर्वन्तु । आदित्याः । अदितेरपत्यानि । दित्यदित्यादित्यपत्युत्तरपदादिति ण्यः । णित्त्वादादिवृद्धिः । प्रत्ययस्वरः । रुद्राः । रोदयन्ति सर्वानन्त काले । रोदेर्णिलुक् चेति रक्प्रत्ययः । तत्सन्नियोगेणिलोपः । प्रत्ययस्वरः । जसः सुप्त्वादनुदात्तत्वे एकादेश उदात्तेनोदात्त इत्येकादेशस्याप्युदात्तत्वम् । वसव वस निवासे । निदित्यनुवृक्तौ शॄस्वृस्निहित्रप्यसिवसीत्यादिनोप्रत्ययः । नित्त्वादाद्युदात्तः । सुनीथाः । णीञि प्रापणे । हनिकुषिनीरमिकाशिभ्य इति क्थन् । कित्त्वादगुणः । थाथघञ्तेत्युत्तरपदान्तोदात्तत्वम् । द्यावाक्षामा । दौश्च क्षामा च । दिवो द्यावेति द्यावादेशः । देवता द्वन्द्वे चेत्युभयपदप्रकृतिस्वरत्वम् । पृथिवी । प्रथ प्रख्याने । प्रथेः । षिवन् सम्प्रसारणं चेति षिवन् सम्प्रसारणं च । शिद्गौरादिभ्यश्चेति ङीष् । प्रत्ययस्वरेणान्तोदात्तः । अवन्तु । अव रक्षणे निघातह् । कृण्वन्तु । कृवि हिंसाकरणयोरित्यस्माल्लोटि धिन्विकृण्व्योरच्चेत्युप्रत्ययः । अकारश्चान्दादेशः । निघातः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः