मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् १०, ऋक् ५

संहिता

प्र होत्रे॑ पू॒र्व्यं वचो॒ऽग्नये॑ भरता बृ॒हत् ।
वि॒पां ज्योतीं॑षि॒ बिभ्र॑ते॒ न वे॒धसे॑ ॥

पदपाठः

प्र । होत्रे॑ । पू॒र्व्यम् । वचः॑ । अ॒ग्नये॑ । भ॒र॒त॒ । बृ॒हत् ।
वि॒पाम् । ज्योतीं॑षि । बिभ्र॑ते । न । वे॒धसे॑ ॥

सायणभाष्यम्

यजमानो होत्रादीन्प्रति ब्रूते । हे होत्रादयो विपा विप्राणां मेधाविनामध्वर्व्यादीनां ज्योतींषि सत्कर्मानुष्ठानसंपाद्यानि तेजांसि बिभ्रते निमित्ततया कुर्माणाय वेधसे जगतो विधात्रे होत्रे देवानामाह्वात्रेऽग्नेये बृहन्महत्पूर्व्यं पूर्व्यैः कृतं पुरातनं वचः स्तोत्रशस्त्रादिकं वाक्यं प्रभरत । संपादयत । नेत्ययं पादपूरणोऽन्वयाभात् । यद्वा वेधसे न । यथा वेधा जगद्विधाता परमेश्वर आदित्यादीनि ज्योतींषि करोति तद्वदिति । प्रशब्दस्य छन्दसि व्यवहितश्चेति भरतेत्यनेन सम्बन्धः । पूर्व्यं पूर्व्यैः कृतमित्यर्थः । पूर्व्यैः कृतमिनियौ चेति य प्रत्ययः । भसंज्ञकत्वादवर्णलोपः । प्रत्ययस्वरः । भरत । भृञ् भरणे भौवादिकः । निघातः । बृहत् । वर्तमाने पृषद्बृहदिति निपातनादन्तोदात्तः । बिभ्रते । भृञ् भरणे । जुहोत्यादिभ्यः श्लुः । भृञामिदितीत्वम् । अभ्यस्तानामादिरित्याद्युदात्तत्वं ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः