मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् १०, ऋक् ८

संहिता

स नः॑ पावक दीदिहि द्यु॒मद॒स्मे सु॒वीर्य॑म् ।
भवा॑ स्तो॒तृभ्यो॒ अन्त॑मः स्व॒स्तये॑ ॥

पदपाठः

सः । नः॒ । पा॒व॒क॒ । दी॒दि॒हि॒ । द्यु॒ऽमत् । अ॒स्मे इति॑ । सु॒ऽवीर्य॑म् ।
भव॑ । स्तो॒तृऽभ्यः॑ । अन्त॑मः । स्व॒स्तये॑ ॥

सायणभाष्यम्

नः पावकास्मत्संबन्धिनः पापस्य शोधक हे अग्ने स पूर्वमन्त्रे प्रतिपादितस्त्वं द्युमत्कान्तियुक्तं सुवीर्यं शोभनसामर्थ्योपेतं दानभोगार्हं धनमस्मे अस्मभ्यं दीदिहि । यद्वा द्युमत्तेजोयुक्तं सुवीर्यं शोभनवीर्योपेतं च यथा भवति तथास्मे अस्मदर्थं त्व दीदिहि । दीप्यस्व । किञ्च स्तोतृभ्यः । षष्ठ्यर्थे चतुर्थी । त्वद्विषयस्तुतिकारिणां होत्रादीनां स्वस्तयेऽविनाशनाय क्षेमायान्तमोऽन्तिकतमस्तेषामतिशयेन समीपवर्ती भव । पावक पूञ् पवने । अस्माद्धातोर्ण्वुच् । णित्त्वाद्वृद्धिः । वोरकादेशः । आमन्त्रितत्वादाष्टमिकमनुदात्तत्वम् । दीदिहि । दिवु क्रीडादौ । अस्माद्यङ् । तुजादीनामित्यभ्यासस्य दीर्घत्वम् । संज्ञापूर्वको विधिरनित्य इत्यभ्यासस्य गुणाभावः । बहुलं छन्दसीति यजो लुक् । लोटि सिप् । चर्करीतं परस्मै पदमदादिवच्चेति वचनाच्छवो लुक् । सिपो हिरादेशः । लोपो व्योर्वलीति वलोपः । हेरपित्त्वादगुणः । निघातः । द्युमत् । दिव उदित्युकारः । ह्रस्वनुड्भ्यामिति मतुप उदात्तत्वम् । सुवीर्यम् । वीरवीर्यौ चेत्युत्तरपदाद्युदात्तत्वम् । अन्तमः । अन्तोऽस्यास्तीत्यन्तिकः । अत इनिठनाविति ठन् । अतिशयेनान्तिक इत्यतिशायने तमबिति तमप् । तमे तादेश्चेति तादिलोपः । नित्त्वादाद्युदात्तः । स्वस्तये । प्रातिपदिकस्वरः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः