मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् १२, ऋक् ७

संहिता

इन्द्रा॑ग्नी॒ अप॑स॒स्पर्युप॒ प्र य॑न्ति धी॒तयः॑ ।
ऋ॒तस्य॑ प॒थ्या॒३॒॑ अनु॑ ॥

पदपाठः

इन्द्रा॑ग्नी॒ इति॑ । अप॑सः । परि॑ । उप॑ । प्र । य॒न्ति॒ । धी॒तयः॑ ।
ऋ॒तस्य॑ । प॒थ्याः॑ । अनु॑ ॥

सायणभाष्यम्

हे इन्द्राग्नी चीतयः सोमस्य धातारः पातारो होत्रादय ऋतस्य कर्मफलस्य पथ्याः पथो मार्गाननु लक्षीकृत्यापसोऽस्माभिः क्रियमाणस्य कर्मणः परि सर्वत उप प्रयन्ति । समीपे ष्रकष्रेण वर्तन्ते । अतः सोमपानार्थं युवामागच्छतमिति भावः । यद्वा । धीतयः । स्तुतय ऋतस्य यज्ञस्य मार्गान् लक्ष्मीकृत्य कर्मणः परितः प्रवर्तन्ते । अतः स्तोतव्यतया युवामागत्तमिति । यन्ति । इण् गतौ । यणादेशः । निघातः । धीतयः । धेट् पान इत्यस्मात्कर्तरि क्तिच् क्तौ च संज्ञायामिति क्तिच् । घुमास्थेतीत्वम् । चित्त्वादन्तोदात्तः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२