मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् १३, ऋक् ५

संहिता

दी॒दि॒वांस॒मपू॑र्व्यं॒ वस्वी॑भिरस्य धी॒तिभि॑ः ।
ऋक्वा॑णो अ॒ग्निमि॑न्धते॒ होता॑रं वि॒श्पतिं॑ वि॒शाम् ॥

पदपाठः

दी॒दि॒ऽवांस॑म् । अपू॑र्व्यम् । वस्वी॑भिः । अ॒स्य॒ । धी॒तिऽभिः॑ ।
ऋक्वा॑णः । अ॒ग्निम् । इ॒न्ध॒ते॒ । होता॑रम् । वि॒श्पति॑म् । वि॒शाम् ॥

सायणभाष्यम्

ऋक्वाणः स्तुतिं कुर्वाणाः शस्तिणो होत्रादयो दीदिवांसं दीप्यमानमपूर्व्यं तेजस्वितया प्रतिक्षणमभिनवं होतारं देवानामाह्वातारं विशां विश्पतिं प्रजानामतिशयेन पालयितारं तमग्निं वस्वीभिः प्रकस्ताभिरस्य धीतिभिरग्निविषयस्तुतिलक्षणाभिर्वाग्भिः । यद्वा षस्वीभर्वसुमद्भिरस्य धीतिभिरेतदुद्देशेन क्रियमाणैः कर्म भिरिन्धते । दीपयन्ति । स्तोत्रकरणहविष्प्रदानादिव्यापारेण समृद्धिं कुर्वन्ति । दीदिवांसम् । दिवु क्रीडादवित्यस्य क्वसौ रूपम् । तुजादीनामित्यभ्यासस्य दीर्घः । लोपो व्योरिति लोपः । वस्वीभिः । वसुशबाद्व्यत्येयेन ङीन् । नित्स्वरः । धीतिभिः । धेट् पाने । क्तिच् क्तौ च संज्ञायामिति क्तिच् । क्त्त्वाद् घुमास्थेतीत्वम् । चित्स्वरः । ऋक्वाणः । रुच् शब्दान्मतुबर्धे वनिप् । अयस्मयादित्वाद्भसंज्ञात्वात्कुतम् । पदसंज्ञाभावाज्जत्त्वाभाषः । इन्धते । ञि इन्धी दीप्तौ । विश्पतिम् । परादिश्छन्दसि बहुल मित्युत्तरपदाद्युदात्तत्वम् । विशाम् । सावेकाच इति विभक्तेरुदात्तत्वं ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३