मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् १५, ऋक् २

संहिता

त्वं नो॑ अ॒स्या उ॒षसो॒ व्यु॑ष्टौ॒ त्वं सूर॒ उदि॑ते बोधि गो॒पाः ।
जन्मे॑व॒ नित्यं॒ तन॑यं जुषस्व॒ स्तोमं॑ मे अग्ने त॒न्वा॑ सुजात ॥

पदपाठः

त्वम् । नः॒ । अ॒स्याः । उ॒षसः॑ । विऽउ॑ष्टौ । त्वम् । सूरे॑ । उत्ऽइ॑ते । बो॒धि॒ । गो॒पाः ।
जन्म॑ऽइव । नित्य॑म् । तन॑यम् । जु॒ष॒स्व॒ । स्तोम॑म् । मे॒ । अ॒ग्ने॒ । त॒न्वा॑ । सु॒ऽजा॒त॒ ॥

सायणभाष्यम्

हे अग्ने त्वमस्या अद्य वर्तमानाया उषसो व्युष्टौ व्युच्छने प्रकाशने सूरे सूर्य उदिते च सति नोऽग्निहोत्रादिकर्मणि प्रव्त्त्तान्नामस्माकं गोपा गोपयिता भावमीति बोधि । हुध्यस्व । केचित्सूर्योदयात्प्रागग्निहोत्रं जुह्वति । केचिदुदिते तस्मिन् जुह्वति । तेषामुभयेषां पालयिता भवेत्यर्थः । तन्वा सुजातज्वालापरिवृतेन शरीरेण सुष्ठु जात देदीप्यमान । अथव तन्वा सुजात आत्मनैवसुजातः स्वयम्भूरित्यर्थः । तादशस्त्वं मे मदीयं स्तोमं त्रिवृत्पञ्चदशादि लक्षणं स्तोत्रं नित्यं जुषस्व । तत्र दृष्टान्तः । नन्मेवेति । यथा जन्म जनकः पितौरसं तनयं पुत्रं परिष्वङ्गादिभिः सेवते तद्वदस्माभिः क्रियमाणमिमं सेवस्य ॥ व्युष्टौ । उच्छी विवासे । तमो विवास्यतेऽनयेति करणे क्तिन् । व्रश्चादिना षत्वम् । तादौ च निति कृत्यताविति गतेः प्रकृतिस्वरत्वम् । गोपाः । उउपो रक्षणे । गुलूधूपविच्छिपणिपनिघ्य इत्यायप्रत्ययः । तदन्ताद्भातोः क्विप् । अतो लोप इत्यकारलोपः । लोपोव्योरिति यलोपः । धातुस्वरः । जुषस्व । जुषी प्रीतिसेवनयोरित्यस्य लोटि रूपम् । निघातः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५