मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् १५, ऋक् ३

संहिता

त्वं नृ॒चक्षा॑ वृष॒भानु॑ पू॒र्वीः कृ॒ष्णास्व॑ग्ने अरु॒षो वि भा॑हि ।
वसो॒ नेषि॑ च॒ पर्षि॒ चात्यंहः॑ कृ॒धी नो॑ रा॒य उ॒शिजो॑ यविष्ठ ॥

पदपाठः

त्वम् । नृ॒ऽचक्षाः॑ । वृ॒ष॒भ॒ । अनु॑ । पू॒र्वीः । कृ॒ष्णासु॑ । अ॒ग्ने॒ । अ॒रु॒षः । वि । भा॒हि॒ ।
वसो॒ इति॑ । नेषि॑ । च॒ । पर्षि॑ । च॒ । अति॑ । अंहः॑ । कृ॒धि । नः॒ । रा॒ये । उ॒शिजः॑ । य॒वि॒ष्ठ॒ ॥

सायणभाष्यम्

वृषभ कामानां वर्षितर्हे अग्ने नृचक्षा नॄणां मनुष्याणां शुभा शुभकर्मणोर्द्रष्टा कृष्णासु रात्रिष्वरुष आरोचनानस्त्वमनु अनुक्रमेण पूर्वीर्बह्वीर्ज्वालाविभाहि । विशेषेण प्रकाशय । वसो सर्वस्य प्रकाशप्रदानेन स्वस्वस्थानेषु वासयितरग्ने त्वं नोऽस्मान्नेषि । कर्मानुरूपफलानि च प्रापय । अम्होऽस्माकं दारिद्र्य लक्षणं पापमतिपर्षि च । अतिपारय । निवारयेति यावत् । किञ्च यविष्ट युवतम हे अग्ने नोऽस्मान्राये धनायोशिजः । कामयमानान् कृधि । कुरु । अभिलषितफलप्रदानेन प्राप्तकामान् कुर्वित्यर्थः । नृचक्षाः । चक्षिङ् व्यक्तायां वाचि । अयमत्र दर्शने वर्तते । असुन्नित्यनुवृत्तौ चक्षेर्बहुलं शिच्चेत्यसुन् । शिद्वद्भावात् ख्याञादेशाभावः । कृदुत्तरपदप्रकृतिस्वरः । वृषभ । वृषु सेचने । अभजित्यनुवृत्तौ ऋषिवृषिभ्यां कदित्यभच् । कित्त्वाद्गुणाभावः । अपादादित्वान्निघातः । पूर्वीः । पुरु शब्दस्य वोतो गुणवचनादिति ङीष् । आद्यस्योकारस्य दीर्घश्चान्दसः । प्रत्ययस्वरेणान्तोदात्तः । भाहि । भा दीप्तौ । अन्तर्भावितण्यर्थः । लोटि रूपम् । वसो । वस निवासे । उरित्यनुवृत्तौ शॄ स्वृस्निहित्रप्यसिवसीत्यादिना उप्रत्ययः । पाददित्वान्न निघातः । षाष्ठिकमाद्युदात्तत्वम् । नेषि । णीञ् प्रापणे । छन्दसि लोडर्थे लट् । बहुलं छन्दसीति शपो लुक् । आमन्त्रितं पूर्वमविद्यमानवदित्यामन्त्रितस्याविद्यमानवत्त्वेन पादादित्वान्न निघातः । पर्षि । पॄ पालनपूरणयोः । चादिषु चेति न निघातः । कृधि डुकृञ् करण इत्यस्य लोटिसेर्ह्यपिच्चेति हिरादेशः । तस्य सुश्रुशृणुपॄकृवृभ्यश्चन्दसीति धिरादेशः । बहुलं छन्दसीत्युप्रत्ययस्य लुक् । पादादित्वान्न निघातः । राये रा दाने । रातेर्डैरिति दैप्रत्ययः । कित्त्वात्संप्रसारणम् । प्रत्ययस्वरः । यविष्ठः । युवशब्दावतिशायन इष्ठन्प्रत्ययः । स्थूलदूरयुवेत्यादिना याणादेः परस्य लोपः पूर्वस्य च गुणः । आमन्त्रितत्वान्निघातः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५