मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् १७, ऋक् ३

संहिता

त्रीण्यायूं॑षि॒ तव॑ जातवेदस्ति॒स्र आ॒जानी॑रु॒षस॑स्ते अग्ने ।
ताभि॑र्दे॒वाना॒मवो॑ यक्षि वि॒द्वानथा॑ भव॒ यज॑मानाय॒ शं योः ॥

पदपाठः

त्रीणि॑ । आयूं॑षि । तव॑ । जा॒त॒ऽवे॒दः॒ । ति॒स्रः । आ॒ऽजानीः॑ । उ॒षसः॑ । ते॒ । अ॒ग्ने॒ ।
ताभिः॑ । दे॒वाना॑म् । अवः॑ । य॒क्षि॒ । वि॒द्वान् । अथ॑ । भ॒व॒ । यज॑मानाय । शम् । योः ॥

सायणभाष्यम्

हे जातवेदो जातप्रज्ञ तव त्रीण्यायूंषि त्रिविधान्याऔषधिसोमात्मकान्यन्नान्याहारतया कलोप्तानि हे अग्ने तिस्र उषस एकाहाहीनसत्रगता उषस उषोऽभिमानिन्यस्तिस्तो देवतास्ते तवजानीर्जनयित्र्यो मातरः । यद्वा उषऽभिमानिन्यो देवतास्तवाजानीस्त्वामनुजातास्तिस्रः स्वसारः । तथा च स्वसॄः प्रकृत्य मन्त्रः । प्रजामेका रक्षत्यूर्जमेका राष्ट्रमेका रक्षतीति । ताभिरुषोऽभिमानिनीभिर्देवताभिः सहितस्त्वमवोऽस्माभिर्दीयमानं हविर्लक्षणमन्नि देवानां यक्षि । यष्टव्य देवानां प्रयच्छ । अथ अनन्तरां विद्वान् जानन्स्त्वं यजमानाय शम्भव । सुख हेतुर्भव । योश्च सुखस्य मिश्रयिता च भव ॥ तव युष्मदस्मदोर्ङसीत्याद्युदात्तः । तिस्रः । त्रिशब्दस्य स्त्र्यर्थे त्रिचचुतुरोः स्त्रियामिति तिश्रु इत्यादेशः । अचि र ऋत इति रेफादेशः । तिसृभ्यो जस इति विभक्तेरुदात्तत्वम् । आजानिः । जन जनने । जनिज्घसिभ्यामिण् इति कर्तरि इण् । णित्त्वादुपधावृद्धिः । वाछदसीति वर्नदीर्घः । कृदुत्तरपदप्रकृतिस्वरः । अवः । अव रक्षणे । असुन्नित्यसुन् । नित्स्वरः । यक्षि । यजेर्दानार्थस्य लेटि रूपम् । यजमानाय । पूङ्यजोः शानन् । पा. ३-२-१२८ । इति यजेः शानन् नित्स्वरः । योः । यु मिश्रण इत्यस्मादन्येभ्योऽपि दृश्यन्त इति विच् । आर्धधातुक लक्षणो गुणः । कृदुत्तरपदप्रकृति स्वरः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७