मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् १७, ऋक् ४

संहिता

अ॒ग्निं सु॑दी॒तिं सु॒दृशं॑ गृ॒णन्तो॑ नम॒स्याम॒स्त्वेड्यं॑ जातवेदः ।
त्वां दू॒तम॑र॒तिं ह॑व्य॒वाहं॑ दे॒वा अ॑कृण्वन्न॒मृत॑स्य॒ नाभि॑म् ॥

पदपाठः

अ॒ग्निम् । सु॒ऽदी॒तिम् । सु॒ऽदृश॑म् । गृ॒णन्तः॑ । न॒म॒स्यामः॑ । त्वा॒ । ईड्य॑म् । जा॒त॒ऽवे॒दः॒ ।
त्वाम् । दू॒तम् । अ॒र॒तिम् । ह॒व्य॒ऽवाह॑म् । दे॒वाः । अ॒कृ॒ण्व॒न् । अ॒मृत॑स्य । नाभि॑म् ॥

सायणभाष्यम्

जातवेदो जातस्य सर्वस्य वेदितर्हे अग्ने गृणन्तस्त्वद्विषयां स्तुतिं कुर्वाणा वयमग्निमङ्गनादिगुणोपेतं सुदीतिं शोभनदीप्तिं अत एव सुदृशं सर्वैः सुदर्शनमीड्यं स्तुत्यं एवं विधं त्वा त्वां नमस्यामः । हविर्भिः पूजयामः । किञ्च देवा अस्माभिर्यजनीया इन्द्रादयो देवा अरतिम् । न विद्यते विषयेषु रतिः प्रीतिर्यस्यासावरतिः । विषयेष्वसक्तं अत एवामृतस्य देवान्नभूताया सुधाया नाभिं नाभिस्थानं त्वां तादृशं हव्यवाहं दूतमकृण्वन् । हविषां वोढारं दूतमकुर्वन् । दूतो हि द्विधो वार्ताहारी कार्यकारी चेति । तत्र त्वां कार्यकारिणं दूतमकाष्रुरिति भावः ॥ सुदीतिम् । दीङ् क्षये । दीयते विनाश्यत आभिस्तम इतिकरणे क्तिन् । दीतयो दीप्तयः । बहुव्रीहौ नञ्सुभ्यामित्युत्तरपदान्तोदात्तत्वम् । सुदृशम् । दृशिर् प्रेक्षणे । तस्माच्छक्यार्थे खल् । संज्ञापूर्वको विघिरनित्य इति गुणाभावः । लितीति प्रत्ययात्पूर्वस्योदात्तत्वम् । गृणन्तः । गृणातिरर्चतिकर्मा । नमस्यामः । नमस् पूजायाम् । नमो वरिवश्चित्रङः क्यजिति क्यच् । तदन्ताल्लटि रूपम् । पादादित्वान्न निघातः । दूतम् । टुदु उपतापे । दुतनिभ्यां दीर्घश्च । उ. २-९० । इति क्तः । तत्सन्नियोगेन धातोर्दीर्घः । दूत इतस्ततः सञ्चारीत्यर्थः । प्रत्ययस्वरः । अरतिम् । रमु क्रीडायाम् । भावे क्तिन् । अकृण्वन् । कृवि हिंसाकरणयोरित्यस्य लङि धिन्विकृण्व्योरच्चेत्युप्रत्ययोऽकारश्चान्तादेशः । निघातः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७