मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् १९, ऋक् २

संहिता

प्र ते॑ अग्ने ह॒विष्म॑तीमिय॒र्म्यच्छा॑ सुद्यु॒म्नां रा॒तिनीं॑ घृ॒ताची॑म् ।
प्र॒द॒क्षि॒णिद्दे॒वता॑तिमुरा॒णः सं रा॒तिभि॒र्वसु॑भिर्य॒ज्ञम॑श्रेत् ॥

पदपाठः

प्र । ते॒ । अ॒ग्ने॒ । ह॒विष्म॑तीम् । इ॒य॒र्मि॒ । अच्छ॑ । सु॒ऽद्यु॒म्नाम् । रा॒तिनी॑म् । घृ॒ताची॑म् ।
प्र॒ऽद॒क्षि॒णित् । दे॒वऽता॑तिम् । उ॒रा॒णः । सम् । रा॒तिऽभिः॑ । वसु॑ऽभिः । य॒ज्ञम् । अ॒श्रे॒त् ॥

सायणभाष्यम्

हे अग्ने सुद्युम्नां सुतेजसं हविष्मतीं पुरोडाशादिहविर्युक्तां रातिनीं हविर्दात्रीं घृताचीं घृतान्वितां जुहूमुपभृतं वा ते तवाच्छ त्वदाभिजुख्येन प्रेयर्मि । प्रेरयामि । देवतातिं देवान् उराण उरु बहु कुर्वाणः । उराण उरु कुर्वाणः । नि. ६-१२ । इति यास्कः । तादृशो भवान् रातिभिर्वसुभिरस्मभ्यं देयतया प्राप्तैर्धनैः सह सन् प्रदक्षिणित् प्रादक्षिण्येन सुमश्रेत् । तमिमंयज्ञं सम्यक् सेवताम् । हविष्मतीम् । हविरस्यास्तीति मतुप् । तसौ मत्वर्थ इति भसंज्ञायां सकारस्य रुर्न बवति । उगितश्चेति ञीप् । स्वरविधौ व्यञ्जनमविद्यमानवदिति परिभाषानाश्रयणान्मतुप उदात्तताभावः । इयर्मि । ऋ गतौ । जुहोत्यादिः । अर्तिपिपर्त्योश्चेत्यभ्यासस्येत्वम् । अभ्यासस्यासवर्ण इतीयङादेशः । मिपः पित्त्वाद्गुणः । निघातः । अच्छ । निपातस्येति सम्हितायां दीर्घः । रातिनीम् । रा दान इत्यस्य नपुम्सके भावे क्तः । रातमस्यास्तीत्यत इनिठनावितीनिः । प्रत्ययस्वरः । घृताचीम् । घृतपूर्वादञ्चतेरृत्विक् दधृगित्यादिना क्विन् । अञ्चतेश्चोपसंख्यानमिति ङीप् । भसंज्ञायामच इत्यकारलोपः । चाविति दीर्घः । उदात्तनिवृत्तिस्वरेण ङीप उदात्तत्वे प्राप्ते चाविति पुर्वपदान्तोदात्तः । प्रदक्षिणित् । प्रदक्षिणं करोतीति तत्करोतीति णिजुत्पद्यमानो दक्षिणशब्दाद्भवति । सङ्रामयतेरेव सोपसर्गाण्णिजुत्पत्तिर्नान्यस्मादिति तदन्तात् क्विप् । ह्रस्वस्य पिति । पा. ६-१-२१ । इति तुक् । णिचो लोपाभावश्छान्दसः । निच् स्वरः । देवतातिम् । देवशब्दात्सर्वदेवात्तालिति तातिल् । लितीति प्रत्ययत्पूर्वस्योदात्तत्वम् । उराणः । उरु करोतीति तत्करोतीति णिच् । तदन्ताच्छन्दसि लिट् । मन्त्रत्वादाम्नभवति । तस्य कानच् । णेरनिटीति णिलोपः । वरादेशाभावश्छान्दसः । चित्त्वादन्तोदात्तः । अश्रेत् । श्रिञ् सेवायामित्यस्य छान्दसे लु~इ बबुलं छन्दसीति शपो लुक् । निघातः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९