मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् १९, ऋक् ३

संहिता

स तेजी॑यसा॒ मन॑सा॒ त्वोत॑ उ॒त शि॑क्ष स्वप॒त्यस्य॑ शि॒क्षोः ।
अग्ने॑ रा॒यो नृत॑मस्य॒ प्रभू॑तौ भू॒याम॑ ते सुष्टु॒तय॑श्च॒ वस्व॑ः ॥

पदपाठः

सः । तेजी॑यसा । मन॑सा । त्वाऽऊ॑तः । उ॒त । शि॒क्ष॒ । सु॒ऽअ॒प॒त्यस्य॑ । शि॒क्षोः ।
अग्ने॑ । रा॒यः । नृऽत॑मस्य । प्रऽभू॑तौ । भू॒याम॑ । ते॒ । सु॒ऽस्तु॒तयः॑ । च॒ । वस्वः॑ ॥

सायणभाष्यम्

हे अग्ने त्वोतो यस्त्वया रक्ष्यमाणः स तेजीयसातिशयेन तीक्ष्णेन सत्कर्मविषयतीक्ष्णबुद्धियुक्तेन मनसान्तः करणेन युक्तो भवति । उत अपि च तस्मै स्वपत्यस्य । द्वितीयार्थे षष्ठी । शोभनापत्योपेतं धनं तिक्ष । प्रयच्छ । शिक्षतिर्दानकर्मा दात्यादिषु दानकर्मसु पठितत्वात् । हे अग्ने शिक्षोरभिमतफलप्रदाने शकितुमिच्छो रायो नृतमस्य धनस्यातिशयेन नेतुर्दातुस्ते तव प्रभूतौ प्रभावे महिम्नि वयं स्याम । किञ्च सुष्टुतयस्त्वद्विषयशोभनस्तुतिमन्तो वयं वस्वोवसुनो भाजनं भूयाम । भूयास्म । तेजीयसा । तेजितृशब्दादतिशायन ईयसुन् । तुरिष्ठेमेयः स्विति तृचो लोपः । नित्स्वरः । त्वोतः । अव रक्षणादिषु । इष्ठायां ज्वरत्वरस्रिव्यविमवामुपधाया इत्यूठ् । अलोपः । त्वया ऊतः । तृय्तीयेति योगविभागात्समासः । टेर्लोपश्छान्दसः । तृतीया कर्मणीति पूर्वपद प्रकृतिस्वरः । शिक्ष । शिक्ष विद्योपादान इत्ययमत्र दानार्थः । अस्माल्लोटि व्यत्ययेन परस्मैपदम् । शिक्षोः । शक् लृ शक्तावित्यस्य सन्येकाच उपदेश इति इट् प्रतिषेधः । सनिमीमाघुरभलभशकपतपदामच इसिति धातोरच इसादेशः । अत्र लोपोऽभ्यासस्येत्यभ्यासलोपः । सनाशंसभिक्ष उरित्युप्रत्ययः । प्रत्ययस्वरः । प्रभूतौ । भूसत्तायामित्यस्य भावे क्तिन् । तादौ च निति कृत्यताविति गतेः प्रकृतिस्वरत्वम् । भूयाम । भू सत्तायामित्यस्याशीर्लिङ् किदाशिषीति यासुट् । छन्दस्युभयथेति तस्य सार्वधातुकत्वात्सलोपः । आगमस्वरः । यद्वा तस्मात्प्रार्थनायां लिङे यासुट् । बहुलं छन्दसीति शपो लुक् । अनदन्तत्वादियादेशो न भवति । सुष्टुतयः । नञ् सुभ्यामित्युत्तरपदान्तोदात्तत्वम् । वस्वः । आगमानुशासनस्यानित्यत्वान्नुमभावः । संज्ञापूर्वकस्य विधेरनित्यत्वाद्गुणाभावः । यणादेशः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९