मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् २१, ऋक् २

संहिता

घृ॒तव॑न्तः पावक ते स्तो॒काः श्चो॑तन्ति॒ मेद॑सः ।
स्वध॑र्मन्दे॒ववी॑तये॒ श्रेष्ठं॑ नो धेहि॒ वार्य॑म् ॥

पदपाठः

घृ॒तऽव॑न्तः । पा॒व॒क॒ । ते॒ । स्तो॒काः । श्चो॒त॒न्ति॒ । मेद॑सः ।
स्वऽध॑र्मन् । दे॒वऽवी॑तये । श्रेष्ठ॑म् । नः॒ । धे॒हि॒ । वार्य॑म् ॥

सायणभाष्यम्

पावक पापशोधक हे अग्ने स्वधर्मन स्वायत्तधर्मके साङ्गेऽस्मिन्यज्ञे ते तव भक्षाणार्थं देववीतये यजनीयदेवानां भक्षणार्थं च घृतवन्तो घृतोपेता मेदसो मेदोरूपस्य हविषः स्तोका बिन्दवः श्चोतन्ति । क्षरन्ति । अथवा देववीतये देवस्य त वीतय इति योजनीयं तस्माद्वार्यं वरणीयं सम्भजनीयं श्रेष्ठमुत्तमं धनं नोऽस्मभ्यं धेहि प्रयच्छ ॥ श्चोतन्ति । श्चुतिर् क्षरण इत्यस्य लटि रूपं स्वधर्मन् । स्वेङ्गभूता धर्माणो यस्येति बहुव्रीहौ पूर्वपदप्रकृतिस्वरः । सुपां सुलुगिति सप्तम्या लुक् देववीतये देवानां वीतिः प्रीत्य्र्यस्यां भक्षण क्रियायां सा देववीतिः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः । श्रेष्ठं प्रशस्यशब्दादतिशायन इष्ठन् प्रशस्यस्य श्र इति श्रादेशः । गुणः । एकादेश स्व्वरः । धेहि । दधातेर्लोट् । वार्यम् । वृङ् सम्भक्तौ । ऋहलोर्ण्यदितिण्यत् । ईडवन्देत्यादिनाद्युदात्तत्वं एतिस्तुरासित्यादिना क्यप् वृणोतेरेव न वृङः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१