मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् २३, ऋक् १

संहिता

निर्म॑थित॒ः सुधि॑त॒ आ स॒धस्थे॒ युवा॑ क॒विर॑ध्व॒रस्य॑ प्रणे॒ता ।
जूर्य॑त्स्व॒ग्निर॒जरो॒ वने॒ष्वत्रा॑ दधे अ॒मृतं॑ जा॒तवे॑दाः ॥

पदपाठः

निःऽम॑थितः । सुऽधि॑तः । आ । स॒धऽस्थे॑ । युवा॑ । क॒विः । अ॒ध्व॒रस्य॑ । प्र॒ऽने॒ता ।
जूर्य॑त्ऽसु । अ॒ग्निः । अ॒जरः॑ । वने॑षु । अत्र॑ । द॒धे॒ । अ॒मृत॑म् । जा॒तऽवे॑दाः ॥

सायणभाष्यम्

भारतावृषी स्तोत्रं कुर्वाते । योऽग्निर्निर्मथितोऽग्निष्टोमादिकर्मस्वरण्योर्नितरां मथितः सन् सधस्थे यजमानगृहे सुधितो गार्हपत्याध्षु त्रिषु कुण्डेषु सुष्ठु निहितः निधाय च काष्ठप्रक्षेपेन प्रज्वाल्यमानो युवा प्रबुद्धः अत एवाध्वरस्य ज्योतिष्टोमादेः प्रणेता प्रकर्षेणानेता निर्वाहको नेतृत्वादेवकविः क्रान्तदर्शी । तथाविधो जातवेदाः सर्वविषयाभिज्ञानवान् सोऽग्निर्वनेषु महारण्येषु जूर्यत्सुदावाग्निसम्बन्धाज्जुर्यमाणेषु जरा नाशं प्रप्नुवत्स्वपि यजमानेष्वमृतं क्षयरहितं प्रभुतमन्नमादधे । निदधाति ॥ सुधितः । दधातेः कर्मणि निष्ठायां सुधितवसुधितनेमधितेत्यादिना निपातनाद्धि इत्यादेशः । गतिरनन्तर इति गतेः प्रकृतिस्वरत्वम् । जूर्यस्त्स् । जूरी घूरी हिम्सावयोहान्योः । व्यत्ययेन शतृप्रत्ययः । दिवादित्वाच्छ्यन् । नित्त्वादाद्युदात्तः । अजरः । जॄ वयोहानावित्यस्माद्भाव ऋदोरभित्यप्प्रत्ययः । गुणः । नञो जरममित्रमृता इत्युत्तरपदाद्युदात्तत्वम् । दधे । दधातेर्वर्तमाने लिटि रूपम् । जातवेदाः । जनी प्रादुर्हाव इत्यस्य क्ते जनसनखनां सन्झलोरित्याकरः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३