मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् २३, ऋक् ३

संहिता

दश॒ क्षिपः॑ पू॒र्व्यं सी॑मजीजन॒न्त्सुजा॑तं मा॒तृषु॑ प्रि॒यम् ।
अ॒ग्निं स्तु॑हि दैववा॒तं दे॑वश्रवो॒ यो जना॑ना॒मस॑द्व॒शी ॥

पदपाठः

दश॑ । क्षिपः॑ । पू॒र्व्यम् । सी॒म् । अ॒जी॒ज॒न॒न् । सुऽजा॑तम् । मा॒तृषु॑ । प्रि॒यम् ।
अ॒ग्निम् । स्तु॒हि॒ । दै॒व॒ऽवा॒तम् । दे॒व॒ऽश्र॒वः॒ । यः । जना॑नाम् । अस॑त् । व॒शी ॥

सायणभाष्यम्

हे अग्ने त्वं दिवोऽर्णं द्युलोके वर्तमानमर्णोऽभोऽच्छाभिलक्ष्यजिगासि । धूमद्वारा प्राप्नोषि । किञ्च । धिष्ण्याः । धियं बुद्ध्युपहितं देहमुष्णंत्युष्णीकुर्वन्तीति धिष्ण्याः प्राणाभिमानिनो देवाः । तान्प्राणाख्यान्देवानच्छानुक्रमेणोचिषे । समवेतान्करोषि । समवेता भवतेत्युक्तवानसीत्यर्थः । सूर्यस्य सूर्यलोकस्य परस्तादुपरि रोचने । रोचनो नामायं लोको यत्राग्नेयं ज्योतिस्तपति । तस्मिन्भासमाने रोचनाख्ये लोके या आपो विद्यन्ते अवस्तात्सूर्यलोकादधस्तादन्तरिक्षलोके यश्चाप उपतिष्ठन्ते वर्तन्ते वा उभयीरपस्त्वं प्रेरयसि । उक्तार्थो वाजसनेयिभिः स्पष्टमभिहितः । आपो वा अस्य दिवोऽर्णस्ता एष धूमेनाच्छेत्यच्छा देवा ऊचिषे धिष्न्या य इति प्राणा वै देवा धिष्ण्यास्ते हि सर्वा धिय इष्णन्ति या रोचने परस्तात्सूर्यस्य याश्चा वस्तादुपतिष्ठन्त आप इति रोचनो ह नामैषलोको यत्रैष एतत्तपति तद्याश्चैतं परेणापो याश्चावरेण ता एतदाह । श. ब्रा. ७-१-२४ । इति । ता उभयीरपस्त्वं प्रेरयसीति ॥ अर्णम् । ऋ गतावित्यस्मादुदके नुट् चेत्यसुन्नुडागमश्च । अर्यते प्रार्थ्यते तत्पिपासुभिरित्यर्णः । सकारलोपश्चान्दसः । नित्त्वादाद्युदात्तः । जिगासि । गास्तुतौ च छन्दसीत्ययं धातुश्चकाराद्गमने वर्तमानो जुहोत्यादिः । बहुलं छन्दसीत्यभ्यासस्येत्वम् । निघातः । ऊचिषे । ब्रूञ् व्यक्तायां वाचीत्येतस्य लिट आर्धधातुकत्वाद्भ्रुवो वचिः । पा. २-४-५३ । इति वच्यादेशः । असंयोगालिट् किदिति किद्वद्भावाद्वचिस्वपीत्यादिना सम्प्रसारणम् । अभ्यासस्य लिट्यभ्यासस्योभयेषामिति सम्प्रसारणम् । आर्धधातुक इट् । निघातः । धिश्ण्याः । उष प्लुष दाहे । धिय उष्णन्तीति सानसिधर्णसिपर्णसि तण्डुलाङ्कुशचषालेल्वलपल्वलधिष्ण्यशल्या इति निपातनात् यन्नुडागमधात्वादिलोपोपपदह्रस्वादयः सर्वे सिद्धा भवन्ति । नित्त्वादाद्युदात्तः । अवस्तात् । अवरशब्दात् दिक् छब्देभ्यः सप्तमीपञ्चमीत्यादिना अस्तातिः । तस्मिन्व्भाषावर्रस्य । पा. ५-३-४१ । इत्यवादेशः । प्रत्ययस्वरः । उपतिष्ठन्ते । ष्ठा गतिनिवृत्तौ । उपपूर्वात्तिष्ठतेरकर्मकाच्च (पा. १-३-२६) । इत्यात्मनेपदम् । यद्वृत्तयोगादनिघातः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३