मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् २५, ऋक् २

संहिता

अ॒ग्निः स॑नोति वी॒र्या॑णि वि॒द्वान्त्स॒नोति॒ वाज॑म॒मृता॑य॒ भूष॑न् ।
स नो॑ दे॒वाँ एह व॑हा पुरुक्षो ॥

पदपाठः

अ॒ग्निः । स॒नो॒ति॒ । वी॒र्या॑णि । वि॒द्वान् । स॒नोति॑ । वाज॑म् । अ॒मृता॑य । भूष॑न् ।
सः । नः॒ । दे॒वान् । आ । इ॒ह । व॒ह॒ । पु॒रु॒क्षो॒ इति॑ पुरुऽक्षो ॥

सायणभाष्यम्

विद्वान् कर्माभिज्ञो योऽग्निर्वीर्याणि पशुपुत्रादिसम्पद्रूपाणि सामर्थ्यानि सनोति यजमानाय ददाति यश्चाग्निर्भूषन् स्वतेजसा सर्वं जगद्भूषयन् अलङ्कुर्वन्नमृताय मरणधर्मरहितायेन्द्रादिदेवाय वाजं हविर्लक्षणमन्नं सनोति प्रयच्छति पुरुक्षो पुरोडाशादिबहुविधान्नोपेत हे अग्ने स तादृशस्त्वं नोऽस्माकं सम्बीधिनीहास्मिन्यज्ञे देवान्यजनीयान्देवानावह । आह्वय ॥ सनोति । षणु दाने । तनादित्वादुप्रत्ययः । प्रत्ययस्वरः । पादादित्वादनिघातः । भूषन् । भूष अलङ्कारे । अन्तर्भावितण्यर्थः । ततुर्लसार्वधाकस्वरेणानुदात्तत्वे धातुस्वरः शिष्यते । वह । वहेर्लोटि रूपम् । पुरुक्षो । पुरवः क्षुधोऽन्नानि यस्येति पुरुक्षुः । अन्त्यलोपश्छान्दसः । सम्बुद्धौ चेति गुणः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५