मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् २६, ऋक् २

संहिता

तं शु॒भ्रम॒ग्निमव॑से हवामहे वैश्वान॒रं मा॑त॒रिश्वा॑नमु॒क्थ्य॑म् ।
बृह॒स्पतिं॒ मनु॑षो दे॒वता॑तये॒ विप्रं॒ श्रोता॑र॒मति॑थिं रघु॒ष्यद॑म् ॥

पदपाठः

तम् । शु॒भ्रम् । अ॒ग्निम् । अव॑से । ह॒वा॒म॒हे॒ । वै॒श्वा॒न॒रम् । मा॒त॒रिश्वा॑नम् । उ॒क्थ्य॑म् ।
बृह॒स्पति॑म् । मनु॑षः । दे॒वऽता॑तये । विप्र॑म् । श्रोता॑रम् । अति॑थिम् । र॒घु॒ऽस्यद॑म् ॥

सायणभाष्यम्

योग्निः पूर्वमन्त्रे प्रतिपादितस्तं शुभ्रं द्योतमानं वैश्वानरं विश्वानरसम्बन्धिनं मातरिश्वानम् । मातर्यन्तरिक्षे श्वसिति विद्युदादिरूपतया चेष्टत इति मातरिश्वाग्निः । तमुक्थ्यमुक्थैः शस्त्रैः शंसनीयं बृहस्पतिं बृहतो यज्ञस्य पतिं पालकतया स्वामिनं विप्रं मेधाविनं श्रोतारं स्तोत्रशस्त्रादिमन्तवाक्यं शृण्वन्तमतिथिमातिथेयपूजार्हतया यदृच्छया प्राप्तं रघुस्यदं लघुस्यदम् । रघुर्लघुः स्यदो वेगो यस्येति क्षिप्रगन्तारम् । यद्वा स्यदशब्देनाध्वा लक्ष्यते रघुस्यदः क्षिप्रगन्तेत्यर्थः । तमेवंविधगुणयुक्तमग्निमवसेऽस्माकं रक्शणाय हवामहे । कुशिकगोत्रजा वयमाह्वयामः । किञ्च । मनुषो मनुष्यस्य देवतातये यज्ञार्थं त्वामाह्वयामः । शुभ्रम् । शुभ दीप्तौ । अस्मात् स्फायितंचीत्यादिना कर्तरि रक् । कित्वाद्गुणाभावः । प्रत्ययस्वरः । मातरिश्वानम् । निर्माणहेतुत्वान्मातान्तरिक्षम् । तत्र श्वसिति प्राणितीति मातरिश्वाग्निः । श्वन्नुक्षिन्नित्यादिना मातरिश्वञ्छब्दस्य कन्प्रत्ययान्तत्वेन निपातनात्पूर्वपदान्तोदात्तत्वम् । उक्थ्यम् । उक्थेन स्तोत्रेण स्तुत्यः । तत्र भव इत्यर्थे भवे छन्दसीति यत् । तित्स्वरितमिति स्वरितः । देवतातये । देव एव देवतातिः । स्वार्थिकस्तातिल् । देवतातिशब्देन यज्ञो लक्ष्यते तत्सम्प्रदानकत्वाद्यज्ञस्य । लित्स्वरः । रघुष्यदम् । स्यन्दू प्रस्रवण इत्यस्माद्घञन्तः । स्यदशब्दः । स्यदो जव इति निपातनादनुनासिकलोपः । कृदुत्तरपदप्रकृतिस्वरत्वम् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६