मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् २६, ऋक् ९

संहिता

श॒तधा॑र॒मुत्स॒मक्षी॑यमाणं विप॒श्चितं॑ पि॒तरं॒ वक्त्वा॑नाम् ।
मे॒ळिं मद॑न्तं पि॒त्रोरु॒पस्थे॒ तं रो॑दसी पिपृतं सत्य॒वाच॑म् ॥

पदपाठः

श॒तऽधा॑रम् । उत्स॑म् । अक्षी॑यमाणम् । वि॒पः॒ऽचित॑म् । पि॒तर॑म् । वक्त्वा॑नाम् ।
मे॒ळिम् । मद॑न्तम् । पि॒त्रोः । उ॒पऽस्थे॑ । तम् । रो॒द॒सी॒ इति॑ । पि॒पृ॒त॒म् । स॒त्य॒ऽवाच॑म् ॥

सायणभाष्यम्

यस्मादुपाध्यायाद्विश्वामित्रो वैश्वानराख्यं परं ब्रह्माज्ञासीत्तमिममुपाध्यायमनयर्चा स्तौति । हे रोदसी द्यावापृथिवौ शतधारमपरिमित जलधारायुक्तमक्षीयमाणं न कदापि विच्छिन्न प्रवाहमुत्सं उत्समिव शतप्रवाहोपेतं स्रोत इवाविच्छिन्नवाक्शरणीसमेत विपश्चितं मेधाविनं सकलशास्त्राभिज्ञां पितरं शिष्याणां विद्योपदेशेन पालकं वक्त्वानां वक्तव्यानां वेदवाक्यानां मेकं मेलकं नानाशाखागतानां वाक्यानामेकस्मिन्नर्थे सम्कलय्य वक्तारं पित्रोर्द्यावापृथिव्योरुपस्थे समीपे वदन्तं ज्ञानातिशयेन हृष्यन्तं अत एव सत्यवाचमज्ञातार्थभावात्परप्रतारणे च कारणाभावात्सत्यवादिनम् । तमिममुपाध्यायं पिपृतम् । अपेक्षितफलप्रदानेन सम्पूर्णं कुरुतम् । यद्वा पालयन्तं ॥ उत्सम् । उन्दीक्लेदने । अस्मादुन्द्यमिगुधिकुषिभ्यः कित् । उ. ३-६८ । इति सप्रत्ययः । कित्वान्नकारलोपः । उनत्तीत्युत्सः । व्यत्ययेनाद्युदात्तः । विपश्चितम् । विशेशेण पातीति विपावाक् । विपो वाचश्चिनोतीति क्विप् । ह्रस्वस्य पितीति तुक् । तत्पुरुषे कृति बहुलमिति बहुलवचनात् द्वितीयाया अप्यलुक् । कृदुत्तरपदस्वरः ॥ वक्त्वानाम् । वच परिभाषणे । अस्मात्कृत्यार्थे तवैकेन्केन्यत्वन इति त्वन्प्रत्ययः । चोः कुरिति कुत्वम् । नित्स्वरः । मेळिम् । मलिः सम्पर्कार्थो धातुः । अस्मादौणादिक इप्रत्ययः । रोदसी । आमन्त्रितत्वान्निघातः । पिपृतम् । पॄ पालन पूरणयोः । छान्दसो जुहोत्यादिः । अर्तिपिपर्त्योश्चेत्यभ्यासस्येत्वम् । निघातः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७