मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् २७, ऋक् ७

संहिता

होता॑ दे॒वो अम॑र्त्यः पु॒रस्ता॑देति मा॒यया॑ ।
वि॒दथा॑नि प्रचो॒दय॑न् ॥

पदपाठः

होता॑ । दे॒वः । अम॑र्त्यः । पु॒रस्ता॑त् । ए॒ति॒ । मा॒यया॑ ।
वि॒दथा॑नि । प्र॒ऽचो॒दय॑न् ॥

सायणभाष्यम्

होता होमनिष्पादकोऽमर्त्यो मरणधर्मरहितो देवो द्योतमानो विदथानि वेदितव्यानि कर्माणि प्रचोदयन् प्रकर्षेण प्रेरयन् सोऽग्निर्मायया कर्मविषयाभिज्ञानेन युक्तः सन् पुरस्तात्कर्मप्रारम्भकाल एवैति । अस्मानागच्छति । मायया । माङ् माने शब्दे चेत्यस्माच्छाससिसूभ्यो य इति कर्तरि कर्मणि वा यप्रत्ययः । मिमीते जानीते कर्म मीयतेऽनयेति वा माया कर्मविषयज्ञानम् । प्रत्ययस्वरः । विदथानि । विद ज्ञान इत्यस्माद्रुदिविदिभ्यां किदिति कर्मण्यथप्रत्ययः । कित्त्वादगुणः । प्रत्ययस्वरः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९