मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् २७, ऋक् ८

संहिता

वा॒जी वाजे॑षु धीयतेऽध्व॒रेषु॒ प्र णी॑यते ।
विप्रो॑ य॒ज्ञस्य॒ साध॑नः ॥

पदपाठः

वा॒जी । वाजे॑षु । धी॒य॒ते॒ । अ॒ध्व॒रेषु॑ । प्र । नी॒य॒ते॒ ।
विप्रः॑ । य॒ज्ञस्य॑ । साध॑नः ॥

सायणभाष्यम्

वाजी बलवानग्निर्वाजेषु युद्धेषु धीयते । देवैः शत्रुहननार्थं निधीयते । किञ्च । अध्वरेष्वग्निहोत्रादिषु प्रणीयते । अध्वर्व्यादिभिः प्रकर्षेणाहवनीयादिस्थानेषु प्रक्षिप्यते । अत एव विप्रोमेधावी सन्नग्निर्यज्ञस्याग्नि होत्रादेः साधनः साधको भवति ॥ धीयते । दधातेः कर्मणि यक् । घुमास्थागापेत्यादिना ईत्वम् । निघातः । नीयते । णिञ् प्रापण इत्यस्य कर्मणि यकि रूपम् । उपसर्गादसमासेऽपि णोपदेशस्येति णत्वम् । साधनः । साध सम्सिद्धौ । नन्द्यादित्वात्कर्तरि ल्युः । लित्स्वरः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९