मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् २७, ऋक् ९

संहिता

धि॒या च॑क्रे॒ वरे॑ण्यो भू॒तानां॒ गर्भ॒मा द॑धे ।
दक्ष॑स्य पि॒तरं॒ तना॑ ॥

पदपाठः

धि॒या । च॒क्रे॒ । वरे॑ण्यः । भू॒ताना॑म् । गर्भ॑म् । आ । द॒धे॒ ।
दक्ष॑स्य । पि॒तर॑म् । तना॑ ॥

सायणभाष्यम्

योऽग्निर्धियाधानपवमानेष्टिरूपेण कर्मणा चक्राआहवनीयरूपतया कृतोऽभूत् अत एव वरेण्यः सर्वैर्यजमानैः कर्माङ्गत्वेन वरणियः यश्चाग्निर्भूतानां स्थावरजङ्गमात्मकानां भुतजातानामन्तर्गर्भं स्वात्मानमेव गर्भरूपतया आदधे सर्वत्र दधार पितरं सर्वस्य जगतः पालकं तमिममग्निं दक्षस्य दक्षपजापतेस्तना तनया वेदिरूपा भूमिर्दशपूर्णमासाग्निहोत्रादिकर्मसिद्ध्यर्थं धारयति । भूमेर्दक्षदुहितृत्वे मन्त्रवर्णः । आदितिर्ह्यजनिष्ट दक्ष या दुहिता तव । ऋग्वे. १०-७२-५ । इति । चक्ते । करोतेः कर्मणि लिटि रूपम् । गर्भम् । गृ निगरण इत्यस्मादर्तिगृभ्यां भन्निति भन् । तिरति गीर्यते वा गर्भः । नित्त्वादाद्युदात्तः । दधे । दधात्र्र्लिटि रूपम् । पितरम् । पा रक्षणे । नप्तृनेष्टृ इत्यादिना तृजन्तत्वेन निपातनादित्वम् । पाति पालयतीति पिता पालकः । चित्स्वरः । तना । यलोपच्छान्दसः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९