मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् २७, ऋक् १२

संहिता

ऊ॒र्जो नपा॑तमध्व॒रे दी॑दि॒वांस॒मुप॒ द्यवि॑ ।
अ॒ग्निमी॑ळे क॒विक्र॑तुम् ॥

पदपाठः

ऊ॒र्जः । नपा॑तम् । अ॒ध्व॒रे । दी॒दि॒ऽवांस॑म् । उप॑ । द्यवि॑ ।
अ॒ग्निम् । ई॒ळे॒ । क॒विऽक्र॑तुम् ॥

सायणभाष्यम्

ऊज्रो नपातं हविर्लक्षणैरन्नैः समिध्यमानत्वेनान्नस्य पुत्रम् । यद्वान्नस्य चतुर्थम् । यथान्नादाहुतिराहुतेरादित्य आदित्यादग्निरिति । उपद्यव्यन्तरिक्षस्य समीपे दीदिवाम्समतिशयेन दीप्यमानं कविक्रतुम् । कवयो मेधाविनोऽध्वर्य्वादयो मथनेन क्रतवः कर्तारो यस्येति । अध्वर्यादिभिर्निष्पाद्यमानं तमिममग्नि मध्वरेऽस्मिन् यज्ञ ईळे । स्तुतिलक्षणाभिर्गीर्भिरहं स्तुमि ॥ ऊर्जः । ऊर्ज बल इत्यस्माद्भ्राजभासेत्यादिना ताच्छीलिकः क्विप् । ऊर्जयति शरीरमित्य़्र्क् अन्नम् । सावेकाच इति विभक्तेरुदात्तत्वम् । च्यवि । द्युत दीप्तावित्यस्मादौणादिको डुन्प्रत्ययः । द्योतते किरणसम्बन्धादिति द्युरन्तरिक्षम् । नित्स्वरः । ईळे । लिटि रूपं ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०