मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् २७, ऋक् १४

संहिता

वृषो॑ अ॒ग्निः समि॑ध्य॒तेऽश्वो॒ न दे॑व॒वाह॑नः ।
तं ह॒विष्म॑न्त ईळते ॥

पदपाठः

वृषो॒ इति॑ । अ॒ग्निः । सम् । इ॒ध्य॒ते॒ । अश्वः॑ । न । दे॒व॒ऽवाह॑नः ।
तम् । ह॒विष्म॑न्तः । ई॒ळ॒ते॒ ॥

सायणभाष्यम्

वृषो वृषैव कामानां वर्षिता देववाहनः । देवान् हवींषि वाहयति प्रपयतीति देववाहनः । तत्र दृष्टान्तः । अश्वो नेति । यथाश्वो राजानं वाहयति स्वपुरम् प्रापयतीति । वाहनमश्वः । तद्वत् वाहनभूतो योऽग्निः समिध्यते आहुतिप्रादानेन सम्यग्दीप्यते । तं तादृशमग्निं हविष्मन्तः सम्भृत हविष्का यजमाना ईळते । कर्मसिद्ध्यर्थं स्तुवन्ति ॥ वृषा उ । गुणः । उञमवलम्ब्य प्रगृह्यसंज्ञा । देववाहनः । वह प्रापण इत्यस्माण्ण्यन्तात्कर्तरि ल्युः । लित्स्वरः । समासे कृदुत्तरपदस्वरः ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०