मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् २९, ऋक् २

संहिता

अ॒रण्यो॒र्निहि॑तो जा॒तवे॑दा॒ गर्भ॑ इव॒ सुधि॑तो ग॒र्भिणी॑षु ।
दि॒वेदि॑व॒ ईड्यो॑ जागृ॒वद्भि॑र्ह॒विष्म॑द्भिर्मनु॒ष्ये॑भिर॒ग्निः ॥

पदपाठः

अ॒रण्योः॑ । निऽहि॑तः । जा॒तऽवे॑दाः । गर्भः॑ऽइव । सुऽधि॑तः । ग॒र्भिणी॑षु ।
दि॒वेऽदि॑वे । ईड्यः॑ । जा॒गृ॒वत्ऽभिः॑ । ह॒विष्म॑त्ऽभिः । म॒नु॒ष्ये॑भिः । अ॒ग्निः ॥

सायणभाष्यम्

जातवेदाः सर्वविषयज्ञानवानयमग्निररण्योर्निहितः । देवैर्यज्ञार्थं निरतां स्थापितोऽस्ति । अत्र दृष्ठान्तः । गर्भ इवेति । यथा गर्भो गर्भिणीषु स्त्रीषु सुधितः सुष्ठु निहितो वर्तते तद्वक् । स तादृशोऽग्निर्हविष्मद्भिः सम्भृतहविष्कैरत एव जागृवद्भिः कर्मणि जागरूकर्मनुष्येभिर्मनुष्यैरस्माभिर्दिवे दिवे प्रत्यहमुत्पत्त्यर्थमीड्यः । स्तुतिरूपाभिर्गीर्भि स्तोतव्यः ॥ अरण्योः । ऋ गतौ अर्ति सृधृधमीत्यादिना अनिः । प्रत्ययस्वरः । निहितः । दधातेः कर्मणि निष्ठायाम् दधातेर्हिरिति हिरादेशः । गतिरनन्तर इति गतेः प्रकृतिस्वरत्वम् । सुधितः । दधातेः कर्मणि निष्ठा । तस्मिन् सुधित वसुधितेत्यादिना निपाताद्धिरादेशः । दिवे दिवे । दिवु क्रीडादौ । इगुपधलक्षणः कः । नित्यवीप्सयोरिति द्विर्वचनम् । तस्याम्रेडितत्वादनुदात्तत्वे पूर्वपदस्वरः । जागृवद्भिः । जागृ निद्राक्षय इत्यस्य क्वसौ रूपम् । द्विर्वचनप्रकरणे छन्दसि वेति वक्तव्यमिति विकल्पितत्वाद्द्विर्वचनाभावह् । वसुस्रंसुध्वंस्वनडुहां दः । पा. ८-२-७२ । इति वसोः सकारस्य दत्वम् । प्रत्ययस्वरः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२