मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् २९, ऋक् १२

संहिता

सु॒नि॒र्मथा॒ निर्म॑थितः सुनि॒धा निहि॑तः क॒विः ।
अग्ने॑ स्वध्व॒रा कृ॑णु दे॒वान्दे॑वय॒ते य॑ज ॥

पदपाठः

सु॒निः॒ऽमथा॑ । निःऽम॑थितः । सु॒ऽनि॒धा । निऽहि॑तः । क॒विः ।
अग्ने॑ । सु॒ऽअ॒ध्व॒रा । कृ॒णु॒ । दे॒वान् । दे॒व॒ऽय॒ते । य॒ज॒ ॥

सायणभाष्यम्

हे अग्ने कविर्मेधावी सुनिर्मथा शोभनेन मन्थनेन निर्मथितः । नितरां मथितोऽसि । तथा सुनिधा शोभनेन निधानेन निहितोऽसि । उत्तरवेद्यादिस्थानेषु नितरां प्रक्षिप्तोऽसि । कि ज्च स्वध्वरास्माभिः क्रियमाणानि कर्माणि सुष्ठु हिंसारहितानि कृणु । कुरु । तथा देवयते देवान्कामयमानाय यजमानाय देवान्यजनीयानिन्दादीन् यज । पूजय ॥ सुनिर्मथा । मथे विलोडने । अस्मात्सम्पदादिलक्षणो भावे क्विप् । प्रादिसमासः । कृदुत्तरपदस्वरः । निर्मथितः । गतिरनन्तर इति गतेः प्रकृतिस्वरत्वम् । सुनिघा । निपूर्वस्य दधातेर्भाव आतश्चोपसर्ग इत्यङ् । सुपां सुलुगिति तृतीयाया लुक् । कृदुत्तरपदस्वरः । कृणु । कृवि हिम्साकरणयोरित्यस्य लोटिधिन्विकृण्व्योरच्छेत्युप्रत्ययः । उतश्च प्रत्ययादिति हेर्लुक् । निघातः ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३४