मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३०, ऋक् ४

संहिता

त्वं हि ष्मा॑ च्या॒वय॒न्नच्यु॑ता॒न्येको॑ वृ॒त्रा चर॑सि॒ जिघ्न॑मानः ।
तव॒ द्यावा॑पृथि॒वी पर्व॑ता॒सोऽनु॑ व्र॒ताय॒ निमि॑तेव तस्थुः ॥

पदपाठः

त्वम् । हि । स्म॒ । च्य॒वय॑न् । अच्यु॑तानि । एकः॑ । वृ॒त्रा । चर॑सि । जिघ्न॑मानः ।
तव॑ । द्यावा॑पृथि॒वी इति॑ । पर्व॑तासः । अनु॑ । व्र॒ताय॑ । निमि॑ताऽइव । त॒स्थुः॒ ॥

सायणभाष्यम्

हे इन्द्र त्वमेकोऽसहाय एवाच्युतानि च्युतिरहितानि दृढमूलान्यपि तदप्रतिपक्षभूतानि रक्षांसि च्यावयन् स्वस्वस्थानात्पातयन् तथा वृत्रा वृत्राणि पापानि जिघ्नमानो हिम्सन् चरसि हि स्म । वर्तसे खलु । किञ्च । एवंविधसामर्थ्योपेतस्य तव व्रताय कर्मण आज्ञायै द्यावापृथिवौ पर्वाताश्च निमितेव निखाता निश्चला इवानुतस्थुः । अनुकूलास्तिष्ठन्ति ॥ स्म । चादित्वादनुदात्तः । च्यावयन् । च्युङ् गतावित्यस्य ण्यन्तस्य शतरि रूपम् । णिच् स्वरः । चरसि । चर गतिभक्षणयोः । हियोगादनिघातः । जिघ्नमानः । हन हिंसागत्योरित्यस्य घञर्थे कविधानमिति कः । तस्य छन्दस्युभयथेति सार्वधातुकत्वाच्छप् । तस्य श्लुः । बहुलं छन्दसीत्यभ्यासस्येत्वम् । हन्तीति जिघ्नः । आचारार्थे क्विप् । अस्मात्ताच्छिल्यार्थे चानश् । शप् । व्यत्ययेनाद्युदात्तत्वम् । द्यावापृथिवी । देवताद्वन्द्वे चेत्युभयपदप्रकृतिस्वरत्वम् । निमितेव । डुमिञ् प्रक्षेपण इत्यस्य कर्मणि निष्ठा । गतिरनन्तर इति गतेः प्रकृतिस्वरत्वम् । सुपां सुलुगिति सुपोडादेशः । विएन विभक्त्यलोप इत्युक्तत्वात्पूर्वपदस्वरः । तस्थुः । ष्ठा गतिनिवृत्तावित्यस्य लिट्युस्यातो लोपे कृते तस्य द्विर्वचनेऽचीति स्थानिवद्भावाद्द्विर्वचनं निघातः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः