मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३०, ऋक् ७

संहिता

यस्मै॒ धायु॒रद॑धा॒ मर्त्या॒याभ॑क्तं चिद्भजते गे॒ह्यं१॒॑ सः ।
भ॒द्रा त॑ इन्द्र सुम॒तिर्घृ॒ताची॑ स॒हस्र॑दाना पुरुहूत रा॒तिः ॥

पदपाठः

यस्मै॑ । धायुः॑ । अद॑धाः । मर्त्या॑य । अभ॑क्तम् । चि॒त् । भ॒ज॒ते॒ । गे॒ह्य॑म् । सः ।
भ॒द्रा । ते॒ । इ॒न्द्र॒ । सु॒ऽम॒तिः । घृ॒ताची॑ । स॒हस्र॑ऽदाना । पु॒रु॒ऽहू॒त॒ । रा॒तिः ॥

सायणभाष्यम्

हे इन्द्र धायुर्निरन्तरमैश्वर्यं दधानस्त्वं यस्मै मर्त्याय मनुष्यायादधा यद्वीर्यं दधासि स मर्त्योऽभक्तं चित् पूर्वमप्राप्तमपि गेह्यं गृहेषु भवं कनकपश्वादिकं भजते । प्राप्नोति । किञ्च । हे पुरुहूत बहुभिराहूतेन्द्र घृताची । घृतशब्दो हविर्मात्रमुपलक्षयति । तथा च सोमाज्यपुरोडाशादिलक्षणं हविरञ्चति प्राप्नोतीति घृताची ते तव सुमतिः शोभना बुद्धिर्भद्रा । कल्याणकरी । तथा तव रातिर्धनशक्तिः सहस्रदाना । अपरिमितधनदानसमेता । इन्द्रस्य बहुदातृत्वे मन्त्रवर्णः । भूरिदा भूरि देहि नो मा द्भ्रं भूर्या भर । ऋग्वे. ४=३२-२० । इति । चायुः । दधातेरौणादिक उण्प्रत्ययः । अदधाः । दधातेर्लङि रूपम् । यद्वृत्तयोगादनिघातः । मर्त्याय । मर्त एव मर्त्यः । वस्वादिषु पाठात् स्वार्थिको यत् । यतोऽनाव इत्याद्युदात्तत्वम् । गेह्यम् । गेहशब्दात्तत्र भव इत्यर्थे भवे छन्दसीति यत् । तित्वरितः । सुमतिः । मन्त्रे वृषेत्यादिना मतिशब्दोऽन्तोदात्तः । समासे कृदुत्तरपदस्वरः । रातिः । रा दाने । मन्त्रे वषेत्यादिना क्तिन्नुदात्तः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः