मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३०, ऋक् १२

संहिता

दिश॒ः सूर्यो॒ न मि॑नाति॒ प्रदि॑ष्टा दि॒वेदि॑वे॒ हर्य॑श्वप्रसूताः ।
सं यदान॒ळध्व॑न॒ आदिदश्वै॑र्वि॒मोच॑नं कृणुते॒ तत्त्व॑स्य ॥

पदपाठः

दिशः॑ । सूर्यः॑ । न । मि॒ना॒ति॒ । प्रऽदि॑ष्टाः । दि॒वेऽदि॑वे । हर्य॑श्वऽप्रसूताः ।
सम् । यत् । आन॑ट् । अध्व॑नः । आत् । इत् । अश्वैः॑ । वि॒ऽमोच॑नम् । कृ॒णु॒ते॒ । तत् । तु । अ॒स्य॒ ॥

सायणभाष्यम्

हर्यश्वप्रसूताः । हरी अश्वौ यस्यासाविति हर्यश्व इन्द्रः । तेन प्रेरितादिशः प्रगादयो दिवे दिवे प्रतिदिवसं प्रदिष्ठाः सूर्यस्य गमनार्थं दत्ता या दिशो विद्यन्ते ताः सूर्यो न मिनाति । न हिनस्ति । किन्तु ताभिरेव व्रजति । यद्यदा सूर्योऽध्वनो गन्तव्यान्प्रदेशानश्वैर्गमनसाधनभूतैः समानट् सम्यगश्नुते । आदित् अनन्तरमेव विमोचनं कृणुते । अश्वानां विमोचनं कुरुते । तदेत्सर्वं कर्मास्य । तवैव खलु । तु प्रसिद्धौ ॥ सूर्यः । षू प्रेरण इत्यस्मात्सुसूधाञ्गृदिभ्यः क्रन्निति क्रन्प्रत्ययः । सुवति प्रेरयतिति सूर आदित्यः । सूर एव सूर्यः । वस्वादित्वात्स्वार्थिको यत् । यतोऽनाव इत्याद्युदात्तत्वम् । मिनाति । मीञ् हिंसायाम् । मीनातेर्निगम इति ह्रस्वः । यर्यश्वप्रसूताः । तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरत्वम् । आनट् आशू व्याप्तावित्यस्य बहुलं छन्दसीति लङ्ः श्लुः । अश्नोतेश्चेति नुडागमः । व्रश्चादिना षत्वम् । यद्योगादनिघातः ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः