मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३१, ऋक् १

संहिता

शास॒द्वह्नि॑र्दुहि॒तुर्न॒प्त्यं॑ गाद्वि॒द्वाँ ऋ॒तस्य॒ दीधि॑तिं सप॒र्यन् ।
पि॒ता यत्र॑ दुहि॒तुः सेक॑मृ॒ञ्जन्त्सं श॒ग्म्ये॑न॒ मन॑सा दध॒न्वे ॥

पदपाठः

शास॑त् । वह्निः॑ । दु॒हि॒तुः । न॒प्त्य॑म् । गा॒त् । वि॒द्वान् । ऋ॒तस्य॑ । दीधि॑तिम् । स॒प॒र्यन् ।
पि॒ता । यत्र॑ । दु॒हि॒तुः । सेक॑म् । ऋ॒ञ्जन् । सम् । श॒ग्म्ये॑न । मन॑सा । द॒ध॒न्वे ॥

सायणभाष्यम्

कुशिकः प्रसङ्गात् कञ्चित् शास्त्रार्थं ब्रूते । अपुत्रस्य पितुः पुत्री दायादा पुत्रिका सती । यतः सन्तानकृत्तस्याः पुत्र इत्यनयोच्यत इति । अपुत्रो यः पिता कन्यामन्यकुलं प्रापयति स वह्निरित्युच्यते । स पिता शासत् । अभ्रातृकां प्रदास्यामि तुभ्यं कन्यामलंकृताम् । अस्यां यो जायते पुत्रः समे पुत्रो भवेदिति । वासि. १२-१२ । स्मृत्युक्तमनुशासनं कुर्वन् दुहितुः पुत्रिकाया नप्त्यं नप्तारं पौत्रं गात् । गच्छति । दुहितुः पुत्रत्वेन स्वीकाराद्दौहित्रं नप्तैभवं पिण्डदानादिकं कर्तव्यतया गात् । गच्छति । किं कुर्वन् । विद्वान् अस्यां दुहितरि जातः पुत्रो मम स्वधाकरो भविष्यतीति ज्ञानन् ऋतस्य सत्यस्य पुत्रोत्पादनसमर्थस्य रेतसो दीधितिं धर्तारं जामातरं तत्पतिं सपर्यन् वस्त्रालङ्गारादिना पूजयन् पिता नप्तृभवं गच्छति । यत्र यस्मिन्विषये पितापुत्रो जनको दुहितुरप्रत्तायाः स्वकन्यायाः सेकं रेतसः सेकं तस्यां रेतःसेकमृञ्जन् प्रसाधयन् शग्म्येन सुखनिमित्तेन मनसा संदधन्वे । आत्मानं सन्धत्ते । अपुत्रत्वनिमित्तदुःखापगमात् । यस्या दुहितुः पिता पालकः पतिर्जामाता सेकं तस्यां रेतः सेकमृञ्जन् प्रसाधयन् सं शग्म्येन केवल्स्ं सुखनिमित्तेन मनसा तया स्वशरीरं सन्दधन्वे । सन्धत्ते । नतु पुत्रनिमित्तेन मनसा । एतमर्थं यास्कोऽप्याह । प्रशास्ति वोढा सन्तानकर्मणे दुहितुः पुत्रभावम् । दुहिता दुर्हिता दूरे हिता दोग्धेर्वा । नप्तारमुपागमद्दौहित्रं पौत्रमिति विद्वान्प्रजननयज्ञस्य रेतसो वाङ्गादङ्गात्संभूतस्य हृदयादधै जातस्य मातरि प्रत्यृतस्य विधनं पूजयन्नित्यादिना । नि.३-४ । शासत् । शासेः शतर्यभ्यस्तत्वान्नुमभावः । दुहितुः । दुह प्रपूरणे । नप्तैनेष्टृ इत्यादिना तृचि विपातनादिडागमः । चित्स्वरः । नप्त्यम् । नप्तरि भवम् । भवे छन्दसीति यत् । रीङादेशः । यस्येति लोपः । रेफलोपश्छान्दसह् । तित्स्वरितः । तात् । इण् गतावित्यस्य छान्दसे लुङि रूपम् । ऋञ्जन् । ऋञ्जतिः प्रसाधनकर्मा । शग्म्येन । शं सुखं गच्छन्तीति गमेरौणादिकः कप्रत्ययः । कित्त्वाद्गमहनेत्यादिनोपधालोपः । शग्मे साधुरिति तत्र साधुरिति यत्प्रत्ययः । वीरवीर्यौ चेत्यत्र यतोऽनाव इत्यस्यानित्यत्वस्य ज्ञापितत्वादत्र तित्स्वरः । दधन्वे । धवि सौत्रो धातुः । लिटि रूपम् । प्रत्ययस्वरः । यद्योगादनिघातः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः