मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३१, ऋक् २

संहिता

न जा॒मये॒ तान्वो॑ रि॒क्थमा॑रैक्च॒कार॒ गर्भं॑ सनि॒तुर्नि॒धान॑म् ।
यदी॑ मा॒तरो॑ ज॒नय॑न्त॒ वह्नि॑म॒न्यः क॒र्ता सु॒कृतो॑र॒न्य ऋ॒न्धन् ॥

पदपाठः

न । जा॒मये॑ । तान्वः॑ । रि॒क्थम् । अ॒रै॒क् । च॒कार॑ । गर्भ॑म् । स॒नि॒तुः । नि॒ऽधान॑म् ।
यदि॑ । मा॒तरः॑ । ज॒नय॑न्त । वह्नि॑म् । अ॒न्यः । क॒र्ता । सु॒ऽकृतोः॑ । अ॒न्यः । ऋ॒न्धन् ॥

सायणभाष्यम्

अभ्रातृकाया दुहितुः पुत्रिकाकरणात् सा रिक्थभागित्युक्तम् । भ्रातृमत्यास्तस्यारिक्तभाक्त्वं नास्तीति ब्रूते । तान्वस्तनूज औरसः पुत्रो जामये भगिन्यै रिक्थं पित्रैं धनं नारैक् । व प्ररेचयति । न प्रददाति । किं तर्हि । सनितुरेनां सम्भजमानस्य भर्तुर्गर्भम् । षष्ठ्यर्थे द्वितीया । गर्भस्य निधानं रेतः सेकनिधानीमेनां चकार । पाणिग्रहणेन संस्कृतामेनां करोति । न तु तस्यै रिक्थं ददातीत्यभिप्रायः । असंस्कृतास्तु संस्कार्या भ्रातृभिः पूर्वसंस्कृतैः । भगिन्यश्च निजादम्शाद्दत्वान्तं तु तुरीयकमिति याज्ञवल्क्यस्मरणात् । २-१२४ । स्त्रीपुंसलणस्यापत्यस्यैकोत्पाद्यत्वाविशेषात्पुमुपत्यस्य को विशेष इत्याशंक्य विशेषु दर्शयति । यदि यद्यपि मारतो माता पितरौ वह्निम् । अवह्निः स्त्री वह्निः पुमान् स्वभार्यया वोढृत्वात् । अवह्निश्च वह्निः । तादृशं स्त्रीपुंसलक्षणमपत्यं जनयन्त । तथापि तयोर्मध्येऽन्यः पुं लक्शणः सुकृतोः शोभनस्य पिंडदानादेः कर्मणः कर्ता भवति । अन्यः स्त्री लक्षण ऋन्धन् वस्त्रालंकारादिना ऋध्यमान एव भवति । पिण्डदानादिकर्तृत्वात्पुत्रो दायार्हः दुहिता तथा नेति न दायार्हा सातु केवलं परस्मै दीयते । तथा च निरुक्तम् । न जामये भगिन्यै । जामिरन्येऽस्यां जनयन्ति जामपत्यं जमतेर्वा स्याद्गतिकर्मणो निर्गमनप्रायाभवति । तान्व आत्मजः पुत्रो रिक्थं पारिचत्प्रादाच्चकारैनां गर्भनिधानीं सनितुर्हस्तग्राहस्य यदिह मातरोऽजनयन्त वह्निं पुत्रमवह्निं च स्त्रियमन्येतरः सन्तानकर्ता भवति पुमान्दायादोऽन्यतरोऽर्धयित्वा जामिः प्रदीयते परस्मै । नि. ३-६ । इति । तान्वः । तन्वाः प्राणाधिष्ठितत्त्वात्तनूः प्राणवती । तद्विकार इत्यर्थे प्राणिरजतादिभ्योऽञित्यत्र संज्ञापूर्वकस्य विधेरनित्यत्वाद्गुणाभावः । रिक्थम् । रिचिर् विरेचने । पातॄतुदिवचिरिचिभ्यस्थक् । प्रत्ययस्वरः । अरैक् । रिचिर् विरेचन इत्यस्य लुङि सिचि वदव्रजेत्यादिना वृद्धिः । बहुलं छन्दसीतीडभावः । हल्ज्यादिसंयोगान्तलोपौ । निघातः । सनितुः । षण सम्भक्तावित्यस्य तृचि रूपम् । निघानम् । दधातेर्ल्युटि रूपम् । चित्स्वरः । मारतः । पिता मात्रेति पितुः शेषे प्राप्ते मातुः शेषश्छान्दसः । द्विर्वचनस्य बहुवचनं पूजार्थम् । जनयन्त । जनेर्णिचि रूपम् । वह्निम् । पुमान् स्त्रिया । पा. १-२-६७ । इति वह्नेः शेषः । सुकृतोः । करोतेरौणादिकः क्तुप्रत्ययः । ऋन्धन् । ऋधु वृद्धौ । व्यत्ययेन श्नम् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः