मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३१, ऋक् २०

संहिता

मिहः॑ पाव॒काः प्रत॑ता अभूवन्त्स्व॒स्ति नः॑ पिपृहि पा॒रमा॑साम् ।
इन्द्र॒ त्वं र॑थि॒रः पा॑हि नो रि॒षो म॒क्षूम॑क्षू कृणुहि गो॒जितो॑ नः ॥

पदपाठः

मिहः॑ । पा॒व॒काः । प्रऽत॑ताः । अ॒भू॒व॒न् । स्व॒स्ति । नः॒ । पि॒पृ॒हि॒ । पा॒रम् । आ॒सा॒म् ।
इन्द्र॑ । त्वम् । र॒थि॒रः । पा॒हि॒ । नः॒ । रि॒षः । म॒क्षुऽम॑क्षु । कृ॒णु॒हि॒ । गो॒ऽजितः॑ । नः॒ ॥

सायणभाष्यम्

हे इन्द्र ते पावकाः पापानां शोधयित्र्योमिह सेचनसाधनान्यापः प्रततालोके प्रकर्षेण विस्तृता अभूवन् । आसामपां स्वस्ति विनाशरहितं पारं तीरं नोऽस्मदर्थं पिपृहि । जलैः सम्पुर्णं कुरु । जलमवारपारीणं कुर्वित्यर्थः । रथिरो रथवांस्त्वं रिशो हिंसकाच्छत्रोः सकाशान्नोऽस्मान्पाहि । पालय । अनन्तरं नोऽस्मान् मक्शु मक्षु अतिशीघ्रं गोजितो गवादिपशूनां जेत्रून् कृणिहि । कुरु । वृष्टिप्रदानेन तटाकादिजलाशयान् सम्पूर्णान् कृत्वा गवादिधनयुक्तान् कुर्वितिभावः ॥ आभूवन् । भू सत्तायामित्यस्य लुङि रूपम् । निघातः । पिपृहि । पॄ पालनपूरणयोः । जुहोत्यादिः । अर्तिपिपर्त्योश्चेत्यभ्यासस्येत्वम् । हेर्ङित्त्वादगुणः । निघातः । रथिरः । मत्वर्थे मेधारधाभ्यामिरनिरचावितीरच् प्रत्ययः । रिषः । रिश हिम्सायाम् । क्विप् । सावेकाच इति विभक्तेरुदात्तत्वम् । मक्षू मक्षू । नित्यवीप्सयोरिति द्विर्वचनम् । सम्हितायामृचि तनुघमक्शुतङ्गिति दीर्घः ॥ २० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः