मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३३, ऋक् १

संहिता

प्र पर्व॑तानामुश॒ती उ॒पस्था॒दश्वे॑ इव॒ विषि॑ते॒ हास॑माने ।
गावे॑व शु॒भ्रे मा॒तरा॑ रिहा॒णे विपा॑ट् छुतु॒द्री पय॑सा जवेते ॥

पदपाठः

प्र । पर्व॑तानाम् । उ॒श॒ती इति॑ । उ॒पऽस्था॑त् । अश्वे॑ इ॒वेत्यश्वे॑ऽइव । विसि॑ते॒ इति॒ विऽसि॑ते । हास॑माने॒ इति॑ ।
गावा॑ऽइव । शु॒भ्रे इति॑ । मा॒तरा॑ । रि॒हा॒णे इति॑ । विऽपा॑ट् । शु॒तु॒द्री । पय॑सा । ज॒वे॒ते॒ इति॑ ॥

सायणभाष्यम्

पर्वतानां गिरीणां शैलानामुपस्थादुत्सङ्गान्निर्गत्योशती समुद्रगमनं कामयमाने । गमने दृश्टान्तः । अश्वे इव । यथा विषिते मन्दुरातो विमुक्ते हासमाने अन्योन्यजवेन स्पर्धमाने । यद्वा हृष्यन्त्यावश्वे इव वडवे इव त्वरया गच्छन्त्यौ परस्परम् हृष्यन्तौ । तथा गावेव शुभ्रे । यथा द्वौ गावौ शोभमानौ वर्तते तद्वच्छुभ्रे शोभमाने । किञ्च मातरा । यथा मातरौ धेनू रिहाणे । अन्तर्णीतसनर्थो लिहिः । वत्सं जिह्वया लेढुमिच्छन्तौ शीघ्रं गच्छतस्तद्वत्समुद्रं गन्तुं जवाद्गच्छन्तौ पयसा संयुक्ते विपाट् । कूलविपाटनात् विपाशनाद्वा विमोचनाद्वाविपाट् । शुतुद्री । शु क्शिप्रं तु तुन्ना तुन्नेव द्रवति गच्छतिति शुतुद्री । एतन्नामके नदौ प्र जवेते । समुद्रं [रतो स्जोग्ज्र गच्छतझ् । अत्रनिरुक्तम् । पर्वतानामुपस्थादुपस्थानादुशतौ कामयमाने अश्वे इव विमुक्ते इति वा विशण्णे इति वा हासमाने हासतिः स्पर्धायां हर्षमाणेवा गावाविव शुभ्रे शोभने मातरौ संरिहाणे विपाट् छुतुद्र्यौ पयसा प्रजवेते । नि. ९-३९ । इति ॥ उशती । वश कान्तौ । अस्य शतुर्ङित्त्वाद्ग्रहिज्यावयीत्यादिना सम्प्रसारणम् । विशिते । शिञ् बन्धन इत्यस्य कर्मणि निष्ठा । संहितायां परिनिविभ्यः सेवसितसयसिवुसहेत्यादिना । पा. ८-३-७० ॥ शत्वम् । गतिरनन्तर गतेः प्रकृतिस्वरः । हासमाने । हासतिः स्पर्धाकर्मा हसे हसने वा । शानच् । तस्य लसार्वधातुकस्वरे कृते धातुस्वरः । रिहाणी । लिह आस्वादने । स्वरितेत्त्वादुभयपदी । शानच् । आदादित्त्वाच्छपो लुक् । लकारस्य रेफश्छान्दसः । रेफमवलम्ब्य णत्वम् । चित्त्वादन्तोदात्तः । विपाट् । पट गतौ प्श बाधन स्पर्शनयोरिति वा ण्यन्तावेतौ विपूर्वौ । शकारस्य व्रश्चादिना शत्वम् । शुतुद्री । छान्दसी रूपसिद्धिः । जवेते । जुङ् गतौ । भौवादिकः । ङित्त्वादात्मनेपदम् । आतो ङित इतीयादेशः । निघातः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२