मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३५, ऋक् १०

संहिता

इन्द्र॒ पिब॑ स्व॒धया॑ चित्सु॒तस्या॒ग्नेर्वा॑ पाहि जि॒ह्वया॑ यजत्र ।
अ॒ध्व॒र्योर्वा॒ प्रय॑तं शक्र॒ हस्ता॒द्धोतु॑र्वा य॒ज्ञं ह॒विषो॑ जुषस्व ॥

पदपाठः

इन्द्र॑ । पिब॑ । स्व॒धया॑ । चि॒त् । सु॒तस्य॑ । अ॒ग्नेः । वा॒ । पा॒हि॒ । जि॒ह्वया॑ । य॒ज॒त्र॒ ।
अ॒ध्व॒र्योः । वा॒ । प्रऽय॑तम् । श॒क्र॒ । हस्ता॑त् । होतुः॑ । वा॒ । य॒ज्ञम् । ह॒विषः॑ । जु॒ष॒स्व॒ ॥

सायणभाष्यम्

हे इन्द्र स्वधया स्वमात्मानं दधाति पोषयतीति स्वधा बलम् । तेन चिद्विकल्पार्थः । बलादपहृत्य सुतस्य सुमतमभिषुतं हुतं वा पिब । यजत्र यष्टव्येन्द्राग्नेर्ज्वालारुपया जिह्वाया वाहुतं सोमं पाहि । पिब । हे शक्र समर्थेन्द्र अध्वर्योर्हस्ताद्वा प्रयतं दातुमुपक्रान्तं सोम पिब । अथवा होतुर्यज्ञं यजनीयं वषट्कारोप्तं हविषो भागं जुषस्व । सेवस्व । सर्वथापि त्वमत्रागत्यास्माभिर्दीयमानं सोमं पिबेति भावः । पिब । आमन्त्रितस्याविद्यमानत्वेन पादादित्वादनिघातः । अध्वर्योः । अध्वरं कामयतिति क्यच् । कव्यध्वरेत्यकारलोपः । प्रत्ययस्वरः । तत एकादेशस्वरः । प्रयतम् । यम उपरम इत्यस्य कर्मणि निष्हा । शक्र । शक्लृ शक्तौ । स्फायितञ्चीत्यादिना रक् । हस्तात् । असिहसीत्यादिना तन् । नित्स्वरः । होतुः । जुहोतेस्ताच्छीलिकस्तृन् । नित्स्वरः । जुशस्व । जुषी प्रीतिसेनयोरित्यस्य लोटि रूपम् । निघातः ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८