मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३६, ऋक् २

संहिता

इन्द्रा॑य॒ सोमा॑ः प्र॒दिवो॒ विदा॑ना ऋ॒भुर्येभि॒र्वृष॑पर्वा॒ विहा॑याः ।
प्र॒य॒म्यमा॑ना॒न्प्रति॒ षू गृ॑भा॒येन्द्र॒ पिब॒ वृष॑धूतस्य॒ वृष्ण॑ः ॥

पदपाठः

इन्द्रा॑य । सोमाः॑ । प्र॒ऽदिवः॑ । विदा॑नाः । ऋ॒भुः । येभिः॑ । वृष॑ऽपर्वा । विऽहा॑याः ।
प्र॒ऽय॒म्यमा॑नान् । प्रति॑ । सु । गृ॒भा॒य॒ । इन्द्र॑ । पिब॑ । वृष॑ऽधूतस्य । वृष्णः॑ ॥

सायणभाष्यम्

माध्यन्दिने सवनेऽच्छावाकस्य प्रस्थितयाज्येन्द्राय सोमाः प्रदिव इत्येषा । सूत्रितं च । इन्द्राय सोमाः प्रदिवो विदाना आपूर्णो अस्य । आ. ५-५ । इति ॥

हे इन्द्र इन्द्राय तुभ्यं सोमाः प्रदिवः प्रगतेषु पूर्वेश्वहःसु विदानाः । अस्मभिरंभिताः । वृषपुर्वः । व्रुषाणः फलस्य वर्षकाः पर्वाणि कालावयवा वर्षाद्या यस्य स तथोक्तः । कालात्मक इत्यर्थः । अत एव विहायाः । विजहात्युत्सृजत्यर्थानर्थिभ्य इति विहाया महान् । तादृश इन्द्रो येभिर्यैर्दत्तैः सोमैरृभुर्दीप्तो वर्तते हे इन्द्र त्वं प्रयम्यमानान् प्रकर्षेण मन्त्रैरुपयम्यमानानिमान्सोमान् सु सुष्ठु प्रति गृभाय । प्रतिहृहाण । गृहीत्वा च वृषधूतस्य वृशभिर्ग्रावभिरभिषुतं वृष्णः स्वर्गादिफलवर्षकमिमं सोमं पिब ॥ प्रदिवः । दिवु क्रीडादौ । क्विप् । कालाध्वनोरत्यन्तसंयोग इति द्वितीया । दिव् शब्दो दिवसवाची । कृदुत्तरपदस्वरः । विदानाः । विद्लृ लाभ इत्यस्य व्यत्ययेन शानच् । बहुलं छन्दसीति विकरणस्य लुक् । विहायाः । ओहाक् त्यागे । वहिहाधाञ्भ्यश्छन्दसीत्यसुन् । णिदित्यनुवृत्तेरातो युक् चिण्कृतोरिति युगागमः । गातिकारकयोरिति पूर्वपदप्रकृतिस्वरत्वम् । गृभाय । ग्रह उपादान इत्यस्य लोटि हौ श्नाप्रत्ययस्य छन्दसि शायजपीति शायजादेशः । हृग्रहोर्भ इति भत्वम् । अते हेरिति हेर्लुक् । निघातः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९