मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३६, ऋक् ८

संहिता

ह्र॒दा इ॑व कु॒क्षयः॑ सोम॒धाना॒ः समी॑ विव्याच॒ सव॑ना पु॒रूणि॑ ।
अन्ना॒ यदिन्द्र॑ः प्रथ॒मा व्याश॑ वृ॒त्रं ज॑घ॒न्वाँ अ॑वृणीत॒ सोम॑म् ॥

पदपाठः

ह्र॒दाःऽइ॑व । कु॒क्षयः॑ । सो॒म॒ऽधानाः॑ । सम् । ई॒मिति॑ । वि॒व्या॒च॒ । सव॑ना । पु॒रूणि॑ ।
अन्ना॑ । यत् । इन्द्रः॑ । प्र॒थ॒मा । वि । आश॑ । वृ॒त्रम् । ज॒घ॒न्वान् । अ॒वृ॒णी॒त॒ । सोम॑म् ॥

सायणभाष्यम्

इन्द्रस्य कुक्षय उदराणि सोमधानाः । सोमो निधीयते येष्विति सोमधानाः । तत्र दृष्ताण्तः । ह्रदा इव । यथा ह्रदा जलाधारा भवन्ति तद्वत् । ईं सोऽयमिन्द्रः पुरूणि सवना त्रीणि सवनानि सं विव्याच । सम्यक् व्याप्नोति । इन्द्रः प्रथमा प्रथमान्यन्ना भक्षणीयानि सोमादीन्यनानि यद्यस्माद्व्याश विशेषेण जघास ततो वृत्रं जघन्वान्वृत्रस्य हन्तेन्द्रः सोमं माध्यन्दिन सवने देवेभ्योऽव्णीत । समभजत । कुक्शयः । कुष निश्क्र्षे । प्लुशिकुषिशुषिभ्यः क्सिः । उ. ३-१५५ । कुष्यत इति कुक्षिः । प्रत्ययस्वरः । सोमधानाः । दधातेरधिकरणे ल्युट् । लित्स्वरः । विव्याच । व्यचेर्लिटि रूपम् । अन्नाः । अद भक्षणे । अद्यत इत्यन्नम् । आश । अश भोजन इत्यस्य लिटि णलि रूपम् । अत आदेरित्यभ्यासस्य दीर्घः । यद्योगादनिघातः । लित्स्वरः । वैत्रम् । न लोकाव्ययेति षष्ठीप्रतिषेधः । जघन्वान् । हन्तेः क्वसाविडभावे रूपम् । प्रत्ययस्वरः । अवृणीत । वृङ् सम्भक्तावित्यस्य लङि रूपं ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०