मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३९, ऋक् ८

संहिता

ज्योति॑र्य॒ज्ञाय॒ रोद॑सी॒ अनु॑ ष्यादा॒रे स्या॑म दुरि॒तस्य॒ भूरे॑ः ।
भूरि॑ चि॒द्धि तु॑ज॒तो मर्त्य॑स्य सुपा॒रासो॑ वसवो ब॒र्हणा॑वत् ॥

पदपाठः

ज्योतिः॑ । य॒ज्ञाय॑ । रोद॑सी॒ इति॑ । अनु॑ । स्या॒त् । आ॒रे । स्या॒म॒ । दुः॒ऽइ॒तस्य॑ । भूरेः॑ ।
भूरि॑ । चि॒त् । हि । तु॒ज॒तः । मर्त्य॑स्य । सु॒ऽपा॒रासः॑ । व॒स॒वः॒ । ब॒र्हणा॑ऽवत् ॥

सायणभाष्यम्

हे इन्द्र जुयोतिर्जगत्प्रकाशकः सूर्यो यज्ञायाग्निहोत्रादिकर्मकरणाय रोदसी द्यावापृथिव्यावनुष्यात् । अनुभवतु । प्रकाशयतु । वं भूरेः प्रभूतस्य दुरितस्य पापस्यारे दूरे स्याम । भवेम । हे वसवः सर्वस्य वासयितार इन्द्रादयः सुपारासः सुपाराः शोभनपाराः स्तुत्याभिमुखीकर्तुं शक्या यूयं भुरि चिदतिप्रभूतं बर्हणावत्समृद्धियुक्तं धनं तुजतो र्भूरिप्रदस्य मर्त्यस्य प्रयच्छथ । आत्र योग्यक्रियाध्याहारः । स्यात् । अस्तेर्लिङि रूपम् । संहितायामनोरुत्तरस्यास्तेरुपसर्गप्रादुर्भ्यामस्तिर्यच् पर इति षत्वम् । निघातः । तुजतः । तुजि पिजि लजि हिंसादाननिकेतनेषु । शतुरनुम इति इति विभक्तेरुदात्तत्वम् । बर्हणावत् । वृहि वृद्धा वित्यस्य भाव औणादिको युप्रत्ययः । प्रत्ययस्वरः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६