मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ४०, ऋक् ६

संहिता

गिर्व॑णः पा॒हि नः॑ सु॒तं मधो॒र्धारा॑भिरज्यसे ।
इन्द्र॒ त्वादा॑त॒मिद्यशः॑ ॥

पदपाठः

गिर्व॑णः । पा॒हि । नः॒ । सु॒तम् । मधोः॑ । धारा॑भिः । अ॒ज्य॒से॒ ।
इन्द्र॑ । त्वाऽदा॑तम् । इत् । यशः॑ ॥

सायणभाष्यम्

गिर्मणो गीर्भिर्वननीय । तथा च यास्कः । गिर्वणा देवो भवति गीर्भिरेनं वनयन्ति । नि. ६-१४ । इति तादृशेन्द्र नोऽस्मदीयं सुतमभिषुतमिमं सोमं पाहि । पिब । यतो मधोर्मदकरस्य सोमस्य धाराभिरज्यसे सिच्यसे हे इन्द्र त्वादातमित्त्वया शोधितं विशदीकृतमेव यशोऽन्नमस्मासु भवति । गिर्वणः । वन सम्भक्तावित्यस्मादसुन् । गिर उपधया दीर्घाभावश्छान्दसः । आमन्त्रितस्येति षाष्तिक माद्युदात्तत्वम् । पाहि । पा पान इत्यस्माल्लोटि रूपं आमन्त्रितस्याविद्यमानत्वेन पादादित्वादनिघातः । प्रत्ययस्वरः । त्वादातम् । दैप् शोधने । सत्यपि पकारे नानुबन्धकृतमनेजन्तत्वमित्येजन्त एवायम् । तत आदेच इत्यात्वम् । अस्मात्कर्मणि क्तः । दधा घ्वदाबित्यत्रादाबिति प्रतिषेधेन घु संज्ञाया अभावाद्दो दद्घोरिति ददादेतो न भवति तृति युश्मच्छब्दस्य तृतीया कर्तृकरणे कृता बहुलमिति समासः तृतीया कर्मणेति पूर्वपदप्रकृतिस्वरः । यशः अशूव्याप्तौ । अशेर्युट्चेत्यसुन् । तत्सन्नियोगेन धातोर्युडागमः । नित्त्वादाद्युदात ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः