मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ४१, ऋक् १

संहिता

आ तू न॑ इन्द्र म॒द्र्य॑ग्घुवा॒नः सोम॑पीतये ।
हरि॑भ्यां याह्यद्रिवः ॥

पदपाठः

आ । तु । नः॒ । इ॒न्द्र॒ । म॒द्र्य॑क् । हु॒वा॒नः । सोम॑ऽपीतये ।
हरि॑ऽभ्याम् । या॒हि॒ । अ॒द्रि॒ऽवः॒ ॥

सायणभाष्यम्

हे अद्रिवो हे वज्रिन् हे इन्द्र हुवानो होतृभिराहूयमानस्त्वं मद्र्यक् मदभिमुखः सन् नोऽस्मदीये यज्ञे सोमपीतये सोमपानार्थं हरिभ्यामश्विभ्यां सहतु क्षिप्रिमा याहि । तु । ऋचि तनुघेत्यादिना सम्हितायां दीर्घः । मुद्र्यक् । मामञ्चतीति ऋत्विग्दधृगित्यादिना क्विन् । प्रत्ययोत्तरपदयोश्चेत्यस्मच्छब्दस्यैकवचने मपर्यन्तस्य मादेशः । विश्वग्देवयोश्च टेरद्र्यञ्चतौ वप्रत्यय इतिटेरद्रित्यादेशः । अद्रिसध्योरन्तोदात्तत्वनिपातनं क्रुत्स्वरनिवृत्त्यर्थमिति वचनादद्र्यादेशोऽन्तोदात्तः । यणादेशे क्रुत उदात्तस्वरितयोर्यन इतियणः स्वरितत्वम् । क्विन्प्रत्य्त्यस्य कुरिति कुत्वम् । सोमपीतये । दासीभारादित्वात्पूर्वपदप्रकृतिस्वरत्वम् । अद्रिवः । मतुवसोरिति रुत्वम् । आमन्त्रितत्वान्निघातः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः