मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ४१, ऋक् ६

संहिता

स म॑न्दस्वा॒ ह्यन्ध॑सो॒ राध॑से त॒न्वा॑ म॒हे ।
न स्तो॒तारं॑ नि॒दे क॑रः ॥

पदपाठः

सः । म॒न्द॒स्व॒ । हि । अन्ध॑सः । राध॑से । त॒न्वा॑ । म॒हे ।
न । स्तो॒तार॑म् । नि॒दे । क॒रः॒ ॥

सायणभाष्यम्

हे इन्द्र स तथाविधस्त्वं महे महते राधसे धनायान्धसोऽस्माभिर्दीयमानस्य सोमस्य पानेन तन्वा शरीरेण सह मन्दस्व । हृष्टो भव । हिरत्र समुच्चयार्थः । किञ्च त्वं स्तोतारं मां निदे निन्दायै विषयभूतं न्स्करः । माकार्षीः । मन्दस्व । मदि स्तुत्यादिष्वित्यस्य लोटि रूपम् । हे चेति निघातप्रतिषेधेन भवितव्यमिति चेन्न । तत्राप्रातिलोम्य इति वर्तते । अत्र हेः समुच्चयार्थत्वान्निघातः । तन्वा उदात्तस्वरितयोरिति स्वरितत्वम् । महे । तकारलोपश्छान्दसः । बृहन्महतोरुपसंख्यानमिति विभक्तेरुदात्तत्वम् । निदे । णिदि कुत्सायामित्यस्मात्संपदादि लक्षणो भावे क्विप् । आगमानुशासनस्यानित्यत्वान्नुमभावः । सावेकाच इति विभक्तेरुदात्तत्वम् । करः । करोतेर्लुङि च्लेः कृमृदृ रुहिभ्यश्छन्दसीत्यङादेशः । निघातः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः